OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 8, 2016

गोमृत्युः पलास्तिकभोजनेन - प्रधानमन्त्री।
नवदिल्ली> पलास्तिकभोजनेनैव प्रायेण भूरि गावः मृत्युमाप्नुवन्ति इति प्रधानमन्त्री नरेन्द्रमोदी। प्रत्युत मांसार्थं हननेन नेति सः अवोचत्।
   अतः ये गोसंरक्षणम् इच्छन्ति ते गवां पलास्तिकभोजनं निवारणीयम्। पलास्तिकवस्तूनि वीथीं प्रति क्षेपणं कुर्वतां जनानां बोधवत्करणम् आवश्यकम्। केन्द्रसर्वकारस्य मै गवण्मेन्ट् इति नवसाङ्केतिकसंरम्भस्य द्वितीयवार्षिकसमारोहे भाषमाणः आसीत् प्रधानमन्त्री। गोभक्ताः गोसेवकाश्च विभिन्नाः भवन्ति।

 विजय रूपाणिः सत्यप्रतिज्ञां कृतवान्।
गान्धिनगरम् >गुजरात्तस्य नूतनमुख्यमन्त्रिरूपेण विजयरूपाणिः राज्यपालस्य ओ पि कोलि वर्यस्य सकाशे सत्यप्रतिज्ञां कृत्वा स्थानारोहणं कृतवान्। अनेन सह वरिष्ठनेता नितिन् पटेलः उपमुख्यमन्त्रिरूपेण च सत्यनिष्ठामुक्तवान्।
  आनन्दिबन् पटेलस्य स्थानत्यागेनैव नूतनमन्त्रिसभायाः रूपवत्करणमभवत्।
गुजरातस्य गांधीनगरे समायोजितसमारोहेsस्मिन्  लालकृष्ण आडवाणी, अरुणजेटली, भाजपाध्यक्षं अमितशाहं समेत्य गणमान्यनेतारः समुपस्थिताः आसन् |

माणिविभागः यू डि एफ् दलं त्यक्तः।
चरल्क्कुन्न्> केरळे यूडिएफ् इति राजनैतिकसंघस्य प्रमुखं दलं , केरळ कोण्ग्रस् - एम् सख्यं समाप्तवत्। पत्तनंतिट्ट जिल्लायां चरल्क्कुन्न् प्रदेशे  प्रवृ्त्तया राज्यसमित्या एवायं निर्णयः स्वीकृतः।
   शासनपक्ष विपक्ष दलाभ्यां सह समदूरमेव पालयिष्यतीति केरळकोण्ग्रस् एम् नेत्रा के एम् माणिना उक्तम्। अनया घटनया ३४ संवत्सराणां बन्धस्य अन्त्यः अभवत्।