OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 12, 2016

साक्कीर् नायिक्कस्य आर्थिकविनिमयम् अन्वेष्टुं मुम्बई आरक्षकाः केरळं प्रति। 
मुम्बई - इस्लामिकधर्मप्रभाषकस्य साक्किर् नायिकः इत्यस्य आर्थिकविनियोगम् अधिकृत्य महाराष्ट्रारक्षकैः अन्वेषणम् आरब्धम्।
  संवत्सरत्रयाभ्यन्तरे नायिक्कस्य संख्या स्थानं प्रति त्रयेभ्यः विदेशराष्ट्रेभ्यः षष्ठिकोटिपरिमितं रूप्यकाणि प्राप्तानीति प्रत्यभिज्ञातम्। विदेशधनं किमर्थमुपयुक्तमिति अन्वेष्टव्यम्। केरलतः अप्रत्यक्षाभ्यां युवाभ्यां नायिक्कस्य ऐ आर् एफ् संस्थया धनसाहाय्यमभवत् इति सन्देहः वर्तते।
   केरलतः प्रस्थितस्य अष्फाख् मजीदस्य बान्धवान् प्रति आशयविनिमयः एव मुम्बई आरक्षकानां सन्दर्शनस्य प्रमुखोद्देश्यः।

आदर्शशालिनः भारतीयाः, केरळाः एव- न्यायाधिपः मार्कण्डेय कट्जू। 
नवदहली > केरलीयेभ्यः न्यायाधिपस्य मार्कण्डेयकट्जू महोदयस्य प्रशंसावचनानि। केरलीयाः एव यथार्थभारतीयाः इति फेय्स् बुक् माध्यमद्वारा महोदयेन लिखितम्‌। यथार्थभारतीयानां प्रतिनिधयः केरलीयाः एव, सर्वानपि अङ्‌गीकर्तुं योग्यं मनः केरलीयानामेव वर्तते इति सः सूचयति। विविधराष्ट्रेभ्यः आगतैः जनैः सम्पूर्णे भारते सर्वानपि एकमनसा स्वागतम् आशंसयन् भावः केरलीयानामेव वर्तते, द्राविडाः, आर्याः, आङ्गलाः, इस्लामधर्मानुयायिनः, क्रैस्तवाः चेति बहूनां वैदेशिकानाम्‌ आगमनं भारतस्य अन्यान् प्रदेशान् अपेक्ष्य केरलान् प्रत्येव आसीदिति सः स्वलेखने सूचयति। के उत्तमाः भारतीयाः? इति फेय्स् बुक् मध्ये स्वयमेव प्रश्नमवतार्य लेखनं कुर्वन्नासीत् कट्जू महोदयः।