OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 31, 2016

 महारष्ट्रायां अग्निशाखावनानि (कण्टल्) इतःपरं संरक्षितवनम्।
मुम्बई>महाराष्ट्र राज्ये सर्वकारभूमौ विद्यमानानि समस्तानि कण्टल् वनानि संरक्षणीयवनमण्डलरूपेण विज्ञापितानि। कण्टल् वनं समस्तं संरक्षणीयवनमिति प्रख्यापितं प्रथमराज्यं भवति महाराष्ट्रा!
महाराष्ट्रस्य ७२० कि.मी.परिमिते समुद्रतीरे २९८३९ हेक्टर परिमितानि अग्निशाखावनानि विद्यन्ते! तत्र १६५५४हेक्टर् परिमितानि सर्वकाराधीने भवन्ति!
     महाराष्ट्रस्य अग्निशाखाप्रदेशेभ्यः वनत्वविवक्षा दातव्येति मुम्बई उच्चन्यायालयेन २००५ तमे वर्षे  आदिष्टमासीत्।

पश्चिमबंगालः परं बंगालः।
कोल्कोत्ता>पश्चिमबंगराज्यं इतःपरं बंगाल् इति नाम्नि विज्ञायते। बंगालीभाषायां बंग्ल इति राज्यस्य नाम।
    विधानसभायां एतदधिकृत्य प्रमेयः ३१सामाजिकान् विरुध्य १८९ सामाजिकानां मतदानैः अङ्गीकृतः।