OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 7, 2016

क्षीरे अन्यवस्तूनां योजनं,आयुर्दण्डः दातव्यः- सर्वोच्चन्यायालयः।
नवदेहल्ली>भक्ष्य-सुरक्षा अधिकारिभिः आभारतं कृतेषु पठनेषु क्षीरे रास-वस्तूनां योजनं अदृष्टम् । सप्तषष्ठि शतांशस्य क्षीरस्य विक्रयणे एतादृशं दोष-युक्तं विक्रयणं प्रचलन्नस्ति। एतत् प्रतिरोद्धुं कर्कश-नियमस्य निर्माणं करणीयमिति केन्द्रसर्वकारं प्रति उच्चतर  न्यायालयः निरदिशत्। शिशोः मुख्यां भक्ष्य-वस्तुः भवति क्षीरम्। इदानीं रास-वस्तुसङ्कलितस्य क्षीरपानेन स्वास्थ्ये दोषाः अभवन् इति न्यायालयेन निरीक्षितः।