OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 5, 2016

ओलिम्पिक्स् स्पर्धायै ब्रसीलः
रियो डि जेनैरो> शनिवासरे प्रभाते भारत- समये सार्ध चतुर्वादने  स्पर्धायाः उद्‌घाटनं भविष्यति। सप्तदश दिनानि यावत्‌ स्पर्धायाः दिनानि एव। एकत्रिंरिंशत्ततम ओलिम्पिक्स् एव भवति एतत् । आगस्ट् मासस्य एक विंशति दिने स्पर्धाः सम्पूर्णतां प्राप्स्यन्ते । २०६ राष्ट्रेभ्यः ११००० स्पर्धार्थिनः स्पर्धिष्यन्ते ।

भीकराणां महत्ववत्करणं नाभिलषणीयमिति राजनाथसिंहः। 
इस्लामबाद्>भीकरप्रवर्तकान् बलिदानिनः इति संस्तुत्य महत्ववत्कृत्य संरक्षितुं प्रयत्नः अपलपनीय इति भारतस्य गृहमन्त्री राजनाथसिंहः अवोचत्। इस्लामबादे दक्षिणेष्यन् राष्ट्राणां सम्मेलने भाषमाणः आसीत् केन्द्रगृहमन्त्री।
   पूर्वं काशमीरे हिस्बुल् मुजाहिदीन् संस्थायाः नेता बुर्हान् वानी इत्यस्य मरणं बलिदानमिति पाक् प्रधानमन्त्रिणा नवास् षरीफेन प्रकीर्तितमासीत्। तस्मादारभ्य भारत-पाकिस्तानयोः मध्ये अस्वारस्यः समजायत।
   भीकराणां मध्ये श्रेष्ठः नीचः इति सङ्कल्पनम् असमीचीनमिति भारतगृहमन्त्रिणा स्पष्टीकृतम्। तादृशानां संरक्षणं प्रोत्साहनं च येनकेनापि राष्ट्रेण क्रियते चेत् तत् शान्तिमिच्छतां देशानां विपरीताय भविष्यतीति तेनोक्तम्।