OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 11, 2016

संस्कृतभाषायां ह्रस्व-चलनचित्रस्पर्धा
कोच्ची> कालटी श्रीशङ्कराचार्य-संस्कृतविश्वविद्यालयेन संस्कृतभाषायाः प्रचारणं तरुणानां समूहेषु नूतनतया भवतु इति विचारेण लघु-चलनचित्र स्पर्धा आयोजयिष्यते। आगस्ट्ट् मसस्य अष्टाटादश दिनाङ्कात्‌ एकत्रिंशत् दिनपर्यन्तम् आयोज्यमाने संस्कृतोत्सवे इयं स्पर्धा प्रचलिष्यते। “Sanskrit Short Film”  स्पर्धायां ये भागं स्वीकर्तुं इच्छन्ति ते 2016 आगस्ट् मासस्य 25 तम-दिनाङ्गात् पूर्वं सविवरणं ह्रस्वचित्राणि(DVD) प्रेषणीयानि। विद्युद्-पत्रिका द्वारा अपि प्रवेश-पत्राणि स्वीकरिष्यन्ते natesanskt2000@gmail.com इति भवति सङ्केतः तस्मिन्  विवरणम् PDF भवेयम् अधिकविवरणार्थम् – 9447380373 इति दूरवाणी संख्या उपयोक्तव्या

  स्पर्धायां प्रथम द्वितीय स्थानं प्राप्तवतां कृते प्रमाणपत्रं गौरवधनं च सम्मानरूपेण प्रदास्यते ३० दिनाङ्गे आयोज्यमाने संस्कृतोत्सवस्य समापनसम्मेलने विजयीभ्यः सम्मानं वितरिष्यति इति व्याकरणविभागाध्यक्षः डा.एम्.मणिमोहनः अवदत्। एषः चलनचित्र-स्पर्धायाः मुख्यसंयोजकः भवति