OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 16, 2016

 मानव-संसाधन-विकास-मन्त्रालयेन एक-दिवसीया परिचर्चा-संगोष्ठी
नवदेहली >राष्ट्रिय-पुस्तक-न्यासेन, मानव-संसाधन-विकास-मन्त्रालयेन, इण्डिया-एक्सपो-सेन्टर- इत्यनेन च संभूय एक-दिवसीया परिचर्चा-संगोष्ठी १६-सितम्बरे ग्रेटरनोएडा-स्थले आयोजिता । "संस्कृतभाषा भारतीय-संस्कृति: च" इति विषयाधृताया: संगोष्ठ्या: अध्यक्ष-पदं आचार्येण डॉ.रवीन्द्रनागरेण अलंकृतम् । न्यासनिदेशिका डॉ.रीता-चौधरी एतादृश्या: संगोष्ठ्या: आयोजन-प्रासंगिकत्वं ख्यापितवती। डॉ.बलराम-शुक्ल: डॉ.मनोजकुमारमिश्र: च संस्कृति-संस्कृतयो: इतिहास-प्रभाव-परम्परादि-विश्लेषण-पुरस्सरं विषयमेनं परिशीलितवन्तौ । डॉ.बलदेवानन्द-सागर: स्वीय-सुदीर्घानुभवान् विवर्णयन् संस्कृतस्य ध्वनि-विज्ञानात्मकं स्वरूपम् उपस्थापितवान् । गुजरातीभाषाया: सुख्यात: लेखक: श्रीभाग्येन्द्रपटेल: अस्य सुमहत:  सारस्वतानुष्ठानस्य संयोजनदायित्वं निरवहत्।