OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 9, 2016

 प्राशासनिकसेवासु दिव्याङ्गजनानां CUT OF इति अहर्ताप्रतिशतांकेपचितिः भविष्यति -झारखण्डस्य मुख्यमन्त्री रघुवरदासः

झारखण्डे सुगम्यभारताभियानमालक्ष्य मंगलवासरे समायोजितायां  जागरूकताकार्यशालायां मुख्यमन्त्रिणा रधुवरदासेन राज्यस्य सप्तलक्ष दिव्यांगजनान् मुख्यधारया सह संयोजनदिशायां पदक्षेपो विहितः, यस्यान्तर्गतं प्राशासनिक सेवाषु  दिव्यांगजनेभ्यः प्रतिशतं त्रयन्मितमारक्षणव्यवस्था वर्तते । तेन  संकेतितं यत् यदि कश्चन अनुसूचितजात्यनुसूचितजनजातिवर्त्यभ्यर्थि त्रिंशदंकैः सह उत्तीर्णतामेष्यति चेत् दिव्यांगेभ्यः   अर्हता प्रतिशतं दशमितं भविष्यति । अपि च सामाजिक न्यायाधिकारिता मंत्रालयस्य निर्देशे झारखंडप्रशासनेन पञ्चाशत् बाधारहितभवननिर्माणसूचिरपि प्रेषिता । राज्ये प्राशासनिक भवनानि डीपीआर इति दिव्यांगानां  सौविध्यानुगुणं निर्मास्यन्ते । दिव्यांगजनानां जीवने हर्षावाप्तये सुगम्यझारखंडनिर्माणाय समाजस्य दृष्टिः परिवर्तनीया इति तेन सबलं प्रतिपादितम्।देशस्य समेपि सार्वजनिक स्थलानि  दिव्यांगानां सौकर्याय भवन्त्विदमेव  सुगम्यभारतस्य परिकल्पनास्ति । अवसरेsस्मिन्  महिलाबालविकाससामाजिकसुरक्षाविभागस्य दृष्टिबाधितस्य संयुक्तसचिवस्य राजेशकुमारसिंहस्य दृष्टि नहीं, दृष्टिकोण चाहिए इति पुस्तकस्य विमोचनमपि सञ्जातम् ।