OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 20, 2016

 RN5  तमिल्नाडु कृते जलं दातव्यम् - कावेरी पर्यवेक्षणसमितिः।
     नवदहली > कावेरी नद्याः जलं तमिल्नाडु कृते अपि दातव्यम् इति कावेरी पर्यवेक्षणसमित्याः आदेशः। कावेरी नद्या: प्रतिदिनं ३००० क्यूबिक्स् जलं दातुमेव समित्याः नूतननिर्देशः। अस्य मासस्य ३० दिनाङ्कपर्यन्तं जलं दातव्यमस्ति। समित्‍याः नूतननिर्देशेन कर्णाटके तमिल्नाडु मध्ये च आक्रमणप्रवर्तनाय उपपत्तिरस्तीत्यतः सुरक्षाक्रमीकरणादिकं शक्तं कर्तुं राज्यसर्वकारयोः केन्द्रसर्वकारेण निर्देश: दत्तः वर्तते।


 उरी भीकराक्रमणम् अपलप्य बान् कि मूण्।
युणैटड् नेषन्स् > उरी भूसेनास्थानं प्रति जातं भीकराक्रमणम् अपलप्य यु.एन् अध्यक्षः बान् कि मूण्। आक्रमणस्य दायित्वां वहतां भीकराणां दण्डनव्यवहारः नियमानुसृतं करणीयः इत्यपि तेन अभिप्रेतम्। काश्मीरदेशवासिनां जीवनावस्थायाः उपरि यु एन् संस्थायाः आशङ्का अनुदिनं वर्धत एव इति तेन सूचितम्। आक्रमणेन मृतानां सैनिकानां कुटुम्बाङ्गेभ्यः भारतसर्वकाराय च बान्‌ कि मूण् महोदयेन अनुशोचनं निवेदितम्।

पाकिस्तान् युद्धम् इच्छति चेत् वयं सज्जाः एव - विजेन्दरः।
  नवदहली > जम्मुकाश्मीरे उरी मण्डले गतदिने जातं भीकराक्रमणं सम्बन्ध्य पाकिस्तानस्योपरि रूक्षविमर्शनेन सह भारतीय: मुष्टियुद्धक्रीडकः विजेन्दरसिंहः। पाकिस्तानराष्ट्रं युद्धमेव इच्छति चेत् वयं भारतीयाः तदर्थं सज्जाः इति सः ट्विटर् द्वारा असूचयत्। मृतेभ्यः १७ सैनिकेभ्यः स्वानुशाेचननिवेदनवेलायामेव विजेन्दरेण एवम् अभिप्रेतम्‌।


उरी भीकराक्रमणम् - मरणसंख्या २० ।  
श्रीनगर् > जम्मू काश्मीरे उरीमध्ये जाते भीकराक्रमणे वीरमृत्‍युं प्राप्तानां सैनिकानां संख्या विंशति: अभवत्। सैनिककेन्द्रं प्रति गतदिने जाते आक्रमणे १७ सैनिकाः हताः आसन्। व्रणितेषु सैनिकेषु ३ अपि ह्यः मृत्युं प्राप्ता:। अपि च आक्रमणस्य सूत्रधारेषु एकस्य चित्रं बहिरागतं वर्तते।भीकरेभ्यः प्राप्तानाम् आयुधानाम् आक्रमणस्थलस्य च चित्राणि वार्तसंघः ए.एन्.ऐ प्रसिद्धीकृतानि।


उरी आक्रमणं - भारतस्य प्रत्याक्रमणं प्रतिरोद्धुं पाकिस्तानराष्ट्रं सज्जम्। 
इस्लामाबाद् > जम्मुकाश्मीरे उरी मण्डले जातं भीकराक्रमणं सम्बन्ध्य वादप्रतिवाद: न पर्यवसति। प्रत्याक्रमणाय भारतसेना सज्जा इति वार्तायाः सन्दर्भे, भारतस्य प्रत्याक्रमणं प्रतिरोद्धुं पाकिस्तानस्य सेना अपि शक्ता एवेति पाक् सैनिकाध्यक्षः रहील् षरीफेण अभिप्रेतम्‌। आक्रमणात्परं मण्डलेषु जायमानानि सविशेषकार्याणि निरीक्षितुम् आवश्यकः व्यवहारः पाकिस्तानेन स्वीकृतः इति तेन सूचितम्। रावल्पिण्डी मध्ये सैनिकास्थाने जाते सैनिकोद्योगस्थानां योगे एव तेन एवमभिप्रेतम्‌। काश्मीर् विषयात् व्यतिचलनाय एव भारतेन एतादृशम् आरोपणादिकम् उन्नीयते इत्यपि तेन उक्तम्।