OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 5, 2016

गिलानी पार्श्वे मेलनार्थं गतवतां रिक्तहस्तेन पुनरागमनम्l
गृहमंत्रीराजनाथसिंहस्य नेतृत्वे श्रीनगरं प्रति गतवतः प्रतिनिधिसमूहस्य प्रवाससमये नगरे कार्याबाधः-प्रदर्शनम् च जातम्।
समाचारपत्राणां माध्यमेन ज्ञायते यदा प्रतिनिधिमंडलस्य चतुर्णां नेतॄणां दलं हुर्रियत इत्यस्य सैयद अली शाह गिलानीना सह मिलितुं गतं तदानीं तेन तैः सह मिलितुं अनिच्छा प्रकटिता।
इतः पूर्वं जम्मूकश्मीरराज्यस्य मुख्यमन्त्रीणी महबूबा मुफ्तेः वार्तालापस्य आमन्त्रणमपि अलगाववादी नेतॄणा निराकृतमासीत्। भारताधिकृतकाश्मीरे जुलाई मासे कथित हिज्जबुल मुजाहिद्दीन नायकस्य(commander)बुरहान वानेः मृत्योरनन्तरं विरोधप्रदर्शनानि जायमानानी सन्ति।प्रदर्शनकारीणां सुरक्षाबलैः सह कलहेन ६५ जनाः मृताः।सुरक्षाकैः सह शताधिकाःजनाः आहताः अस्यानन्तरं विपक्षिदलजनैः प्रदर्शनकारिणा सह वार्तालापस्याभियाचना कृता तस्य कारणेनैव राजनाथसिंहस्य आध्यक्षे दलं श्रीनगरंप्रति गतं।दृष्टिबन्ध हुर्रियत नेतृषु मिलितुं सीपीएम महासचिव सीताराम येचुरीः,सीपीआई नेता डी राजाः,जनतादल यू पक्षतः शरदयादवः,आरजेडी पक्षतः जयप्रकाशनारायणः गतः।
स्ववातायनात् सर्वदलीयप्रतिनिधिमण्डलं गिलानीः अद्राक्षीत्।परं सः मेलनार्थंनागच्छत्।
गृहमंत्री राजनाथसिंहस्य नेतृत्वे यत्र सर्वदलीयप्रतिनिधि मंडलमासीत्।तत्र समूह जनाः विभिन्न स्थानीय जनैः सह वार्तालापं कृतवन्तः।समाचारपत्राणां माध्यमेन गिलानी-मीरवाइज एवञ्च जेकेएलएफ नेता यासीनमलिकेन एकस्वरेण मुख्यमन्त्रीण्याः महबुबायाः प्रस्तावः निराकृतः।
एकस्वरेण तैः उक्तं वयं चिन्तने असफलाः जाताः।तस्य प्रतिनिधिमंडलेन सह वार्तालापेन किं सिध्द्यति?इति।

अभिषेक परगाँई