OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 30, 2016

नियन्त्रणरेखाम् अतिक्रम्य भारतस्य आक्रमणम्; ३८ भीकराः मृत्युमुपगताः।

डि जि एम् ओ रणवीरसिंहः वार्ता-सम्मेलने
नव देहली > नियन्त्रणरेखामधिक्रम्य पाक् अधीनकाश्मीरे निलीयानां भीकराणां शिबिरं प्रत्‍यासीत् भारत सेनायाः झटित्याक्रमणम्। बुधवासरे रात्रौ आसीत् सैन्येन कृतम् आक्रमणम् । भीकराणां नाशः अधिकः अभवत् । किन्तु एतादृशम् आक्रमणम् अनुवर्तितुम् इच्छा नास्ति इति डि जि एम् ओ रणवीरसिंहः वार्ता सम्मेलने अवदत्। पाकिस्थानतः आक्रमणानि भविष्यन्ति चेत् तानि प्रतिरोद्‌धुं भारतसेना सज्जा इति च सः असूचयत् । अष्टात्रिंशत् (३८) भीकराः सैनिकानां निशिताक्रमणे मृताः। भारतस्य पक्षे नाशः नासीत्।

सूक्ष्मासूत्रणेन एव आसीत् सैन्यस्य प्रक्रिया। नियन्त्रणरेखायाः अन्तर्भागे किलोमीट्टर् त्रयं यावत् गत्वा आसीत् सैन्यस्य इयं प्रक्रिया। इमम् अधिकृत्य राष्ट्रपतिः प्रणाब् मुखर्जी, उपराष्ट्रपति: हामिद् अन्सारिः, भूतपूर्वप्रधानमन्त्री मनमोहनसिंहः, जम्मू-कश्मीरस्य मुख्यमन्त्री मेहबूबा मुफ्‌तिः प्रभृतयः ज्ञातवन्तः आसन्।

उद्योगमण्डलात् रूक्षगन्धः - छात्राः परिक्लान्ताः। 
कोच्ची> केरळे एरणाकुलं जनपदे अम्पलमुकल् उद्योगमण्डले  रूक्षगन्धव्यापनेन समीपस्थे अम्पलमुकल् सर्वकारीयविद्यालये छात्रसहितानाम्  अनेकेषां शारीरिकास्वास्थ्यमजायत। त्रिंशत् छात्राः पञ्च अध्यापकाश्च आतुरालयं प्रवेशिताः। द्वौ छात्रौ अत्यासन्नविभागे स्तः।
   ह्यः प्रभाते उपनववादने एव परिभ्रान्तजनका इयं दुर्घटना संवृत्ता।  बि पि सि एल् कोच्ची रिफैनरी व्यवसायशालायाः फाक्ट् कोच्ची विभागस्य च मध्ये अयं विद्यालयः वर्तते। अन्तरिक्षे रूक्षगन्धे व्यापृते विद्यार्थिनः अवशाः बभूवुः। ततः ते  आम्बुलन्सादिभिः वाहनैः तृप्पूणित्तुरायां आतुरालयं प्रवेशिताः।