OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 23, 2016

भारतेन पाकिस्तानस्य आतङ्कवादसमर्थनमालोचितम्
नवदेहली > संयुक्तराष्ट्रमहासभायां भारतेन 'राइट टू रिप्लाई' इत्यधिकारान्तर्गतं आतंकवादः मनवाधिकारस्य बृहत्तमोल्लंघनत्वेन प्रतिपादितम् । भारतेन पाकिस्तानद्वारा दीर्घकालात् विधीयमानमातंकवादसमर्थनमपि भृशमालोचितम्  ।

प्रतिशतं सप्तमितं विकासदरलक्ष्यम् अधिगन्तुं देशस्य आधारिकसंरचनायां बृहन्निवेशाय सज्जीभवितव्यम् 
नवदेहली >केन्द्रीय वित्तमंत्रिणा अरुणजेटलिना भणितं यत् प्रतिशतं सप्तमितं विकासदरलक्ष्यम् अधिगन्तुं देशस्य आधारिकसंरचनायां बृहन्निवेशाय सज्जीभवितव्यम् असौ नवदिल्ल्यां इंफ्रास्ट्रक्चर फाइनेंसिग-  पब्लिक प्राइवेट पार्टनरशिप (पीपीपी) इत्यनेन  संबद्धब्रिक्सदेशानां एकस्याम् गोष्ठ्यां अभिभाषते स्म ।


नवदिल्ल्यां राष्ट्रिय प्रबंधनसम्मेलनम्
 नवदिल्ल्यां ऑल इंडिया मैनेजमेंट एसोसिएशन इत्यत्र राष्ट्रीयप्रबंधनसम्मेलनं संबोधयता केंद्रीयसूचनाप्रसारणराज्यमंत्रिणा  राज्यवर्धनराठौरेण कथितं यत् साम्प्रतिक: कालः  भारताय  विकासस्य समयः वर्त्तते।  देशे संभावित-विपणी-दृढ-इच्छाशक्तिश्च विद्येते।