OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 1, 2016

भारत-  अमेरिक्काभ्यां सेनानिलयानि संविभज्यन्ते।
वाषिङ्टण्> भौम - नाविक - व्योम निलयानि मिथः विभज्य उपयोक्तुं भारत - अमेरिक्का मध्ये सन्धिः। अमेरिक्कायाः प्रतिरोधास्थाने पेन्टगण् नामके भारतरक्षामन्त्री मनोहरपरीक्करः अमेरिक्कारक्षासचिवः आष्टण् कार्टर च सन्धिपत्रे हस्ताक्षरम् अकुरुताम्।लेमोवा नामक सैनिक सन्नाह विनिमयसन्धिः (Logistics Exchange Memorandum Of Agreement) एव प्राबल्ये अभवत्। एतदनुसृत्य उभयोः राष्ट्रयोः सैनिकनिलयानि परस्परम् उपयोक्तुं शक्यते। संयुक्तसैनिकव्यवहारे तथा दुरिताश्वासप्रवर्तनेषु च प्रयोजकीभविष्यति।
    किन्तु राष्ट्रान्तरेषु भारतस्य सैनिकव्यवहारः नितरां परिमित इत्यतः अमेरिक्कायाः निलयेषु भारतस्य साध्यता विरल एव। प्रत्युत तस्य राष्ट्रस्य सैनिकसाङ्केतिकविद्यासहकारः प्रयोजनाय भविष्यति। तथापि एष्यन् मण्डलेषु अमेरिक्कायाः सान्निध्यं सजीवं वर्तते वर्धते च, तथा भारतस्य सैनिकपरमाधिकारः दुर्बलः स्यादिति आशङ्कापि अवशिष्यते।

सिङ्गूरे कृषकविजयम्।
नवदिल्ली > पश्चिमवंगे सिङ्गूरे टाटा मोटोर्स् इति निर्माणसंस्थायै नानो कार् याननिर्माणशालां स्थापयितुं २००६ तमे संवत्सरे तदानींतनसर्वकारेण दत्तं उपसहस्र एकर् परिमितं भूमिं कृषकेभ्यः प्रत्यर्पयितुं सर्वोच्चन्यायालयेन आदिष्टम्।
     २००६तमे संवत्सरे बुद्धदेवभट्टाचार्यस्य नेतृत्वे वामदलसरवकारेणैव ९९७.११ एकर् परिमिता केदारभूमिः टाटासंस्थायै कृषकेभ्यः बलेन स्वीकृत्य दत्ता। एतं विरुध्य कृषकाणां शक्तमान्दोलनम् आरब्धम्। ततः २००८ वत्सरे नानोपद्धतिः गुजरातं प्रति अपनीता आसीत्। एतद्विषयं राजनैतिकशस्त्रं परिकल्प्य एव ममताबानर्जिवर्यायाः नेतृत्वे तृणमूल् कोणग्रस् सर्वकारः अधिकारस्थानं प्राप।