OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 14, 2016

 अखिले विश्वे केरळाः श्रावणमहोत्सवः आघुष्यन्ते।

अनन्तपुरी>अद्य केरळानां श्रावण महोत्सवः। विश्वस्य कोणे कोणे केरळाः श्रावण-सग्ध्या सह केरळैः अयं महोत्सवः आघुष्यते। नूतनानि वस्त्राणि धृत्‍वा परम्परानुसारेण अनुष्ठानेन च महोत्‍सवं अविस्मरणं कुर्वन्ति। पुराणप्रसिद्धः महाबलिः नाम असुर चक्रवर्ती केरळानपालयत्। सः झदा नीं प्रतिसंवत्सरं स्वप्रजां द्रष्टुम् आच्छति इति जनानां विश्वासः।

  
 विश्वस्य प्रथमं शीर्षसन्निवेशनशस्त्रक्रिया आगामीसंवत्सरे।
न्यूयोर्क्> भुवनस्य प्रप्रथमायै शिरस्सन्निवेशनशस्त्रविद्यायै उन्मुखः भवति, इट्टलीयः नाडीव्यूहशल्यतन्त्रज्ञः (Neurosurgeon) डो. सर्जियो कनावरो। रष्यादेशीयः वलेरी स्फिरिदोनोव् नामकः स्वस्य शिरस्स्थानान्तरणाय सन्नद्धः वर्तते। सङ्गणकयन्त्र-कार्यक्रमविदग्धः (computer programmer) वलेरी "वेर्डिङ् होफ्मान्" इत्याख्येन जनितकरोगेण पीडितः अस्ति। शरीरस्य स्नायवः नाडीकोशाश्च विनश्यन्तः रोगः भवत्येषः। चक्रासन्दमाश्रित्य जीवनं कुर्वतः  तस्य शरीरम् अनुदिनं शुष्यते च। एवं स्थिते स्वशरीरं  निष्कास्य शरीरान्तरस्वीकरणमेव  करणीयमिति तस्य अभिमतम्। मस्तिष्कमरणभूतस्य कस्यचन शरीरे वलेरी स्फिरिदनोवस्य उत्तमाङ्गस्य संस्थापनमेव लक्ष्यम्। एतदर्थं वलेरीशिरोनुयुक्तं शीर्षान्तरम् आवश्यकमस्ति।
      शिरःच्छेदनाय सुतार्या वज्रछुरिका उपयुज्येत।शीर्षसंस्थापनाय सविशेषं बकयन्त्रं , सुषुम्नानाडीनां पुनरेकीकरणाय पोलि एत्लिन् नामकवस्तु, सुषुम्नायाः नाडीव्यूहस्य च प्रवर्तनसुस्थितये इलक्ट्रोड् नामकसूक्ष्मवस्तुविशेषाः च उपयुज्येरन्। शस्त्रक्रियानन्तरं त्रि-चत्वारसाप्ताहिकेषु जीवच्छवरूपेण वर्तेत।शस्त्रक्रियायाः प्रतिशतं नवतिः विजयसाध्यता  डॉ.कनावेरोवर्येण कल्प्यते।

 सीरियादेशे संघर्षविरामः पुनरारब्धः

 सीरियायां  संघर्षविरामः पुनः प्रारब्धः, रष्या-अमेरिकाभ्यां साहमत्यानन्तरं  48 अष्टचत्वारिंशत् घण्टावधिकस्य संघर्षविरामस्य प्रारम्भः अभवत्, अस्योद्देश्यं  सीरियायां राजनैतिकसंकटस्य  समाधानं विद्यते।

सुषमास्वराज-दमित्रीरोगोजिनयोः मेलनम्

 रष्यायाः उपप्रधानमन्त्री दमित्रीरोगोजिनः  विदेशमंत्रीणं सुषमास्वराजं अमिलत् ,संभाषणं च समाचरत्। संभाषणेsस्मिन् विनिर्णीतं यत् भारत-रूसौ प्राविधिक- आर्थिकसहयोग-अंतरप्रशासन- आयोगस्य द्वाविंश सत्रस्य नेतृत्वं करिष्यतः। रष्यायाः राष्ट्रपतिः पुतिनः ब्रिक्सशिखरसम्मेलनाय अक्तूबरमासे भारतयात्रां करिष्यति।

 कावेरी जलविवादप्रकरणे कर्नाटकप्रशासनेन प्रधानमंत्रिणः हस्तक्षेपः अभियाचितः |
बेंग्लुरू> बेंग्लुरू नगरे मन्त्रिमण्डलस्य आपदुपवेशनानन्तरम् मुख्यमंत्री सिद्धरमय्य: घोषणेयं कृतवान् यत् राज्यप्रशासनं उच्चतमन्यायालयस्य निर्देशान् पालयिष्यति , अपि च  विधिव्यवस्थायाः उल्लंघनकर्तृन् विरुद्ध्य कार्याचरणं करिष्यति । प्रधानमंत्री नरेंद्रमोदी शांतिसंधारणाय तमिलनाडू- कर्नाटकयोः जनान् अध्यार्थयत्।  हिंसाचरणे दुःखम् प्रकटयन् अवोचत् यत् हिंसा कस्यापि समस्याया: समाधानं नैवास्ति केन्द्रीयसूचनाप्रसारणमंत्री एम वेंकैयानायडू वार्ताप्रसारणकाले  संयम निर्वहणाय निरदिशत्। बेंगलुरूनगरस्य कतिचित् स्थलेषु संचाररोधादेशः प्रवृत्तः। केंद्रप्रशासनेन तमिलनाडु कर्नाटकाभ्यां शांतिव्यवस्थायै यथासंभवसाहाय्यं समाश्वासितम्  अपि च कर्नाटके आरएएफ इति  विशेषापराधनिरोधीअर्धसैनिकबलं सन्नद्धम्