OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 15, 2016

 कार्षिकोद्यानानां साध्यता पठनाय नियुक्ति:।    

  तिरुवनन्तपुरम् > राज्यस्तरीयमण्डलेषु १४ कार्षिकोद्यानानां निर्माणं कर्तुं नाब्कोण्स् नामिका संस्था कण्सलट्टन्ट् रूपेण नियुक्ता। एतदधिकृत्य कृषिविभागसचिवेन श्री वी एस् सुनिल् कुमार् महोदयेन प्रख्यापित:। किफ्बी इति संस्थाया: ५०० कोटि रुप्यकैै: साह्येन आयोजिता योजना कार्षिकवाणिज्य कॉपरेशन् इति नाम्नि पृथक् केन्द्रस्य आरम्भं करिष्यति। कार्षिकोद्यानस्य पठनं नाब्कॉण्स् करिष्यति। प्रथमेसोपाने त्रीणि उद्यानानि स्थापयिष्यन्ते। तानि कोष़िक्कोट् जनपदे नारिकेळोद्यानं, तृशूर् जनपदे मधु-कदळी फलानि योजयित्वा उत्पन्ननिर्मितोद्यानं, आलप्पुष़ा-एर्णाकुळम् जनपदयो: केन्द्रीकृत्या तण्डुलोद्यानं च। एतस्मात् भिन्नं  सुगन्धव्यञ्जनानि,शाकानि,  फल-मूलवर्गाणि च आधारिकृत्य उद्यानानां निर्माणं क्रियते। मूल्यवर्धित उत्पन्नै: सह कृषकाणां नवीन-भागभाजिन: च अनेन सम्पत् वर्धनं भवतु इति लक्ष्यम्।