OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 15, 2016

आगामिदिवसेषु SBI(ATM) त: ₹20अपि प्राप्यते।
नवदिल्ली > भारतदेशस्य सर्वाधिक दीर्घ SBI वित्तकोषस्य उच्चाधिकारिणी अरुंधति भट्टाचार्य महोदया: अवादीत् । आगामी दिवसेषु जनानां सम्मर्द: न्यूनं भविता। ATM यन्त्र त: ₹100-50 विहाय ₹20 धनमपि लभ्यते तदर्थमपिव्यवस्था क्रियते ! सा उक्तवति धनपत्रस्योपरि प्रतिबन्ध: बहु दीर्घ कार्यमस्ति 50 दिनात् पूर्वमेव सर्वं सामान्यं भविता !