OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 1, 2016

 उत्तराखण्ड स्कृतशोधसम्मेलनम् - फरवरी- 17, 18, 19 दिनाङ्केषु।

उत्तराखण्ड संस्कृत अकादमी (उत्तराखण्ड-सर्वकार:) संस्कृत भाषायाः प्रचारार्थं,संरक्षणार्थं तथा च संस्कृत-जगति नूतन-अनुसन्धान-प्रोत्साहनार्थं  त्रिदिनात्मकं अखिलभारतीयं संस्कृतशोधसम्मेलनस्य आयोजनं  फरवरीमासस्य 17, 18, 19 दिनांकेषु करिष्यति। अकाद्म्याः सचिवः जी एस भाकुनि  उक्तवान्  यत्  संस्कृते सर्वविधज्ञानविज्ञानं  निहितम् अस्ति, संस्कृतस्य संवर्धनेन राष्ट्रे सत्विकवृत्ते: वैज्ञानिकप्रमाणिकतायाः च संचरणं भविष्यति. सम्मेलनस्य विषयः  'वर्तमानकाले स्मृतिवाड्मयस्य उपादेयता' इति निर्धारितमस्ति। सम्मेलने सर्वे विद्वांसः,प्राध्यापकाः शिक्षकाः च शोधपत्रं प्रस्तौतुं शक्नुवन्ति. शोधपत्रम् आवेदनपत्रञ्च प्रेषणस्य अन्तिमा तिथिः 30-12-2016 अस्ति. आवेदनपत्रम् अकाद्म्याः  अन्तर्जाले उपलब्धमस्ति।