OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 2, 2016

सुवर्णसञ्चयने निरोधः
नवदिल्ली > सुवर्णम् अधिकतया पार्श्वे  स्थापयितुं नियन्त्रणं भविष्यति। विश्वे सुवर्णोपभोगे भारतस्य स्थानं द्वितीयं भवति। सुवर्णस्य क्रय-विक्रये त्रिषु भागेषु एकः कृष्णधनमुपयुज्य भवति इति अनुमीयते। धनमुद्रिकायाः निर्मूल्यीकरणानन्तरं जनाः सुवर्णाम् अधिकतया अक्रीणन् । नूतन-नियमानुसारं स्त्रीणां पञ्चशतं (५००) ग्रां मितः अविवाहितानां त्रिशतं (३००)ग्रां,  पुरुषाणं पञ्चाशतधिक द्विशतं (२५०) ग्रां च स्वस्य पार्श्वे स्थापयितुं शक्यते इति केन्द्र-वित्तमन्त्रालयेन सूचितम्।

 No Horn Day समाचरितम् ।
वाय्वाकाश प्रदूषणवत् शब्देनापि मार्गाः प्रदूषिताः । अतः दिसंबर् मासस्य प्रथमे दिने यानजन्य-शब्द-नियन्त्रणमुद्दिश्य "नो होण् दिनं" समाचरति। केरळेपि एतादृशम् उद्बोधनम् अभवत् विद्यालय-छात्राः तथा कलाशाला छात्राः च अत्र भागं स्वीकृतवन्तः सन्ति। एरणाकुलं नगर-परिसरेषु IMA संस्थया कार्यक्रमस्य आयोजनं कृतम् । शब्दमलिनीकरणेन स्वास्थ्यदोषाः असङ्ख्यकाः भवन्ति,  किन्तु अज्ञानेन मार्गेषु  वृथा वाहनतर्जनी -ध्वनिमुन्पादयन्ति चालकाः। एतान्  बोद्धुम्  उद्दिश्य  लघु-लेखा:  वितीर्यन्ते  छात्रैः।

नाडा प्रचण्डवातः तमिलनाड् राज्यस्य विविधेषु भागेषु अतिशक्ता वर्षा।
चेनै >तमिलनाड् राज्यस्य सीमाप्रदेशेषु आगमिष्यतीति विभावितः नाडा प्रचण्डवातः शुक्रवासरे प्रभाते एव आगमिष्येत्।चेनै नगरे तथातमिलनाड् राज्यस्य विविधेषु स्थानेषु गुरुवासरे मद्ध्याह्नानन्तरं अनुभूता अतिशक्ता वर्षा अस्य भागमेवेति वातावरण निरीक्षणकेन्द्रेण उक्तम्।शुक्रवासरे प्रभाते पुतुच्चेर्याः वेदारण्यस्य च मद्ध्ये अतिशक्ता वर्षा प्रचण्डवातश्च भविष्यतः इति वातावरण निरीक्षणकेन्द्रेण सूचितः।