OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 14, 2016

वेनस्वेलराष्ट्रे आपि धनपत्रस्य निर्मूल्यीकरणम् - अतिमूल्यधनपत्रं प्रतिनिवर्तितम्।
कराक्कस् > वेनस्वेलराष्ट्रस्य सामूहिकाशयस्य प्रवक्ता इति सुज्ञातः राष्ट्रपतिः भवति निकोलास् मडुरो। तेन महोदयेनापि स्वस्य राष्ट्रस्य अतिमूल्यधनपत्रं शतं बोलीवर् निर्मूल्यीकृतम् । अलीकधन-सञ्चयने उत्सुकानं दण्डनमुद्दिश्य एवायं निशिदादेशः इति राष्ट्रपतिना उक्तम्। निर्मूल्यीकृतानां धनपत्राणां द्विशत गुणितं मूल्ययुक्तं नाणकानि धनपत्राणि च विलम्बं विना वितीर्यन्ते इति च मडुरो महोदयेन उक्तम्। अन्ताराष्ट्रमुल्य-निर्णये शतं बोलिवर् इत्यस्य त्रीणि यू एस् सेन्टस्य अधः एवमूल्यम् । राष्ट्रपतेः दूरदर्शन-कार्यक्रमे आसीत् अस्याः प्रख्यापनम्। राष्ट्रस्य आर्थिक समस्या परिहाराय एव अयं मार्गः स्वीकृतवान् इति च तेनोक्तम्।

 वर्धा प्रचंडवातेन हतानां संख्या अष्टादश अभवत्।
केन्द्रसर्वकारस्य आर्थिकसहायं संप्रार्थ्य मुख्यमंत्री पनीर् सेल्वम्।
चन्नै> मृतानां कुटुम्बाय लक्षचतुष्टयं दस्यते इति तमिळ् नाटुमुख्यमन्त्रिणा ओ पनिर् सेल्वेन उक्तम्। वर्धा प्रचंडवातस्य ताण्डवेन अष्टादश जनाः इतःपर्यन्तं मृताः।