OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 30, 2016

सांख्यक विनिमयसुविधायै दूरवाणी सङ्केतः - प्रधानमन्त्री।
 नव दिल्ली > विशेष दूरवाणी सङ्केतः धनविनिमयाय विमोच्यते इति प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तम्। जनोपकारका भविष्यति अयम्। साङ्ख्यक विनिमय सुविधा वर्धनाय क्रियमाणाः पद्धतयः केन्द्रसर्वकारस्य साहाय्यम् अर्हन्ति इति च मोदिना टिट्वर् द्वारा सूचितम्। धनपत्रस्य निर्मूल्यीकरणानन्तरं पञ्चाशत् दिनानि अतीते नूतन आर्थिक विनिमयोपधयः प्रख्याप्यते।

केरळे शासनदक्षाव्यवस्था आयोजयिष्यति। 
अनन्तपुरी >केरळस्य सचिवालये सामान्यशासनं वित्तकार्यम् इत्यादिषु त्रिंशत् विभागेषु केरल शासनदक्षा सेवाव्यवस्थां [Kerala Administrative Service] समायोजयितुं मन्त्रिसभया निश्चितम् । पि एस् सि संस्थायाः अनुमत्या नियमावलिं सज्जीकृत्य के ए एस् सफलीकर्तुम् उद्दिश्श्यते।
     यदि केएस् ए सफलीक्रियते तर्हि सचिवालयाभिव्यापकेषु सुप्रधानविभागेषु विद्यमानेभ्यः उन्नतस्थानेभ्यः पि एस् सि द्वारा साक्षान्नियुक्तिं कर्तुं शक्यते। तत्र अष्टसंवत्सरसेवनात्परं ऐ ए एस् पदवीं लब्धुमर्हतां लभते च।