OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 11, 2016

तपस्य-कला-साहित्य-वेद्याः ४० तमं राज्यस्थरीय विचारसत्रम् समारब्धम्।
तपस्य -कला साहित्य-वेद्याः राजस्थरीय-विचारोपस्थितिः एरणाकुळं जनपदे समारब्धः। चत्वारिंशत् तम संवत्सरस्य वार्षिक-विचार-सभायां भारतस्य सांस्कृतिक-साहित्यं तथा राष्ट्रियमानबिन्दूनाम् प्रति क्रियमाणः उपहासः च अस्मिन् विचार्यते। तपस्य तत्वं प्रयोगं च इति विषयमधिकृत्य श्री. एम् सतीश महोदयेन उपस्थापनं कृतम्। सांस्कृतिकदलस्य अस्य पूर्व चरितं पि बालकृणमहोदयेन न्यवेदितं च ।