OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 21, 2017

 भारते विनिमयाय सहस्र कोटि रूप्यकाणां व्याजरूप्यक पत्राणि
 नव दिल्ली > भारतेषु निलीय विनिमयाय सहस्रकोटि रूप्यकाणां व्याजपत्ररूप्यकाणि पाकिस्थाने सज्जीकृतानि। रावल्पिण्ड्यां एव व्याजधनस्य मुद्रणं कृतम् । विविधानां चारकर्मकराणां विभागेन सह व्याजरुप्यक पत्राणां विनिमयः उद्दिश्यते इति भारतस्य बौद्धिक प्रमुखानां (IB)उल्लेखः वर्तते। व्याज रूप्यकद्वारा ग्रहीतौ अमानुल्ला खालिद् इत्येतौ प्रति कृते प्रतिभाषणे एव अभिज्ञानं लब्धम्।
व्याज मुद्रापत्राणि रावल्पिण्टीतः दुबाय् आनयति। ततः बंल्लादेशं ततः भारतं च । एतदर्थं पाकिस्थानस्य 'विसा' उपयुज्यते। एतदधिकृत्य पश्चिमबंगालस्य आरक्षकेभ्यः निर्देशः दत्तः आसीत् । तथापि अचित प्रतिक्रिया नासीत् इति रहस्यविज्ञानकेन्द्रेण (IB) उक्तम् ।

नागालान्ट् मुख्यमन्त्री टि आर् सेलियाङ् त्यागपत्रं समर्पितवान्।
कोहिमा> नागालान्ट् राज्यस्य शासनप्रतिसन्धिः समाप्यते इति सूचयित्वा मुख्यमन्त्री टि आर् सेलियाङ् स्वस्थानम् अत्यजत्। राज्यपालेन पि बि आचार्येण त्यागपत्रं स्वीकृतमिति औद्योगिकवृत्तैः सूचितम्। राज्यस्य एकैकः लोकसभाङ्गः नेय्फु रियो आगामी मुख्यमन्त्री भवेत्।