OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 3, 2017

डिजिटल् परिवर्तनस्य ग्रामीणमण्डलस्य च प्राधान्येन भारतस्य आयव्ययपत्रकम्।
नवदिल्ली >मुद्रारूप्यकनिरासेन सञ्जातं मान्द्यं तर्तुं ग्रामीण कार्षिकमण्डलेभ्यः यथेष्टं दत्वा मोदिसर्वकारस्य चतुर्थम् आयव्ययपत्रकं वित्तमन्त्रिणा अरुण् जेट्लिवर्येण लोकसभायाम् अवतारितम्। व्याजधनं तथा करस्य छलापहरणं च निवारयितुं मुद्रारूप्यकरहित विनिमयान् [डिजिटल] प्रोत्साहयितुं निर्देशाः सन्ति।

भारत-इंग्लैण्डयोः २०-२० क्रिकेटशृंखला भारतेन विजिता
विंशतिः-विंशतिक्षेपचक्रीयक्रिकेटस्पर्धां पञ्चसप्ततिधावनांकैः विजित्य शृंखलेयं भारतीयदलेन स्वायत्तीकृता यजुवेन्द्रचहलः सर्वश्रेष्ठक्रीडाप्रदर्शनाय शृंखलापुरुषत्वेन प्रचितः |

प्रधानमंत्रिणा मोदिना अरुणजेटली वर्धापितः
प्रधानमंत्रिणा मोदिना समीचीन-आयव्ययपत्रक-प्रस्तुतिमालक्ष्य वित्तमन्त्री अरुणजेटली वर्धापितः प्रोक्तं च यत् अनेन आयव्ययपत्रक़ेण देशस्य- अर्थव्यवस्था सुदृढा, निर्धनानां स्थितिः च समुचिता भविष्यति
 ।