OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 12, 2017

उत्तराखण्डे अपि भाजपा; मणिप्पूरपञ्चाबौ कोण्ग्रस् दलाय आश्वासः; 
गोवायां त्रिशङ्कुः।
 नवदिल्ली> उत्तरप्रदेशम् अधिकतया उत्तराखण्डराज्ये अपि भाजपादलस्य उज्वलविजयः। स्पर्धितेषु सप्ततिस्थानेषु सप्तपञ्चाशत् स्थानानि सम्प्रप्य भाजपादलं विजयपीठमारूढवत्। किन्तु राज्याध्यक्षः अजयभट्टः पराजितः। तथा इदानांतनमुख्यमन्त्री कोण्ग्रस्नेता च हरीष् रावत्तः स्पर्धिते स्थानद्वये अपि अभिभूतः अभवत्। पञ्चाबराज्ये तु दशवर्षीयाणां शिरोमणि अकालिदल्- भाजपा सख्यशासनास्य

रुप्यकपत्राणां निरोधनं जनप्रीतिः न्यूनीकृतम् तथापि मोदीप्रभावेन उत्तरप्रदेशं भा जा पा अग्रहीत्।
वाराणसी>उत्तरप्रदेशेन साकं पञ्चराज्याणां नियमसभा चयनात् मासेभ्यः प्राक् आसीत् नरेन्द्रमोद्याः सहस्र पञ्चशत रुप्यकपत्राणां निरोधनोद्घोषणम्।भारतराष्ट्रस्य प्रायः सर्वे पत्रिकाः तथा नवमाद्ध्यमाः च मोद्याः एनं निर्णयं असमीचीनतया अविमर्शन्।किन्तु इदानीं तेषां वाणीषु किञ्चित् परिवर्तनं दृश्यते। रुप्यकपत्राणां निरोधनानन्तरं कतिपयसप्ताहाभ्यन्तरे एकस्य राष्ट्रीयमाध्यमस्य नेतृत्वेन युपी राज्ये एकसप्तति जिल्लासु सर्वेक्षणं आयोजितम्।तस्मिन् भा जा पायाः जनप्रीतिः विशिष्य ग्रामेषु न्यूनं जातमिति तैः प्रस्तुतीकृतम्।परन्तु इदानीं ३८४ मध्ये ३१२ मण्डलेषु विजयं प्राप्य इदानीमपि युपी राज्यं मोद्या सहैव इति व्यक्तीकृतम्।मोदी युप्याः हितायैव तिष्ठतीति जनविकारः एव एतस्य विजयस्य निदानम्। तथा देवभूमौ उत्तराखण्ड् राज्ये अपि ७० स्थानेषु ५७ मण्डले भा जा पा विजयं प्राप्तः।शासन दलस्य कोण्ग्रस् कृते केवलं एकादशैव आसनमेव लब्धम्।द्वौ स्वतन्तन्त्रतया विजयं प्राप्तौ।राज्ये भा जा पा ४६.५ प्रतिशतं सम्मतिदानं प्राप्तम्।उत्तराखण्डस्य राजनीतौ प्रथमवारमेव एकस्य देशीयदलस्य एतादृश विजयं अभवत्। सर्वेषां दलाड्गानां कृते नरेन्द्रमोदी तथा दलाध्यक्षः अमित् षा च अभिनन्दनानि व्याचक्रतुः।

 न्यायाधिपाय कर्णाय सर्वोच्चन्यायालयस्य ग्रहणपत्रम्।
नवदेहली>न्यायालयालक्ष्य उपक्षेपे न्यायालये अनुपस्थितौ कोल्कत्ता उच्चन्यायालयस्यस्य न्यायाधिपाय कर्णाय परमोन्नतनीतिपीठस्य ग्रहणपत्रम्।भारतस्य इतिहासे प्रथमा एतादृशी न्यायाधिपं  प्रति प्रवृत्तिः।उन्नतन्याधिपः जे एस् कोहर अद्ध्यरूपेण वर्तमाना सप्ताड्गसमितिः निर्णयमिदं स्वीकुर्वन्।
   अस्मिन् मासस्य एकत्रिंशत् दिने प्रभाते उपक्षेपस्य अस्य प्रस्तुतीकरणवेलायां कर्णस्य उपस्थितिः स्थिरीकर्तुं ईदृशं निर्णयं अस्वीकरोदिति न्यायालय स्पष्टीचकार।बंगाल डी जी पि स्वयमेव ग्रहणपत्रं कर्णाय दातव्यमिति न्यायालयः अवदत्। मद्रास्  उच्चन्यायालयस्यस्य उन्नतन्यायाधिपं तथा सेववृतानां न्यायाधिपान् च उद्दिश्य खलवृत्तिः आरोप्य परमोन्नतनीतिपीठस्य न्यायाधिपाय प्रधानमन्त्रिणे तथा प्रतिपक्षनेत्रे पत्रप्रेषणमस्ति कर्णस्य न्यायालयालक्ष्य उपक्षेपः।


 संस्कृतं सङ्गीतं च आक्रमणोत्सुकतां नाशयतः-
श्री शङ्कराचार्य विश्वविद्यालयस्य उपकुलपतिः।
कोची >इदानीं लोके सर्वत्र अशान्तिरेवभवति। वार्ता माध्यमेषु आक्रमणवार्ताः दृश्यन्ते। अस्याः परिहाराय संस्कृतं सङ्गीतं च पाठनीयम् इति कालटी श्री शङ्कराचार्य विश्वविद्यालयस्य उपकुलपतिना डॉ. एम् सि दिलीप् कुमारवर्येण उक्तम्।
एरणाकुलजनपदस्य मूवाट्टुपुषप्रदेशे तिरवुंप्लाविल् -सनातनस्कूल् ओफ् लैफ् इति संस्थया निर्मिता संस्कृतगानगुच्छस्य लोकार्पणं कृत्वा भाषमाणः आसीत् सः। विश्वसंस्कृतप्रतिष्ठानस्य राज्याध्यक्षस्य डा. पी के शङ्करनारायणस्य आध्यक्ष्ये प्रवृत्ते कार्यक्रमे संस्कृतभारत्याः विश्वविभागकार्यदर्शी डा. के एन् पद्मकुमारः मुख्यभाषणं कृतवान्। सनातनस्कूल् ओफ् लैफ् संस्थायाः निदेशकः नारायणशर्मा गानरचयिता धनेष् नम्पूतिरी गायकः प्रवीण् काम्प्रम् इत्यादयः कार्यक्रमे उपस्थिताः आसन्।