OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 14, 2017

जनाः राष्ट्रविकासार्थं अचिन्वन्। ते जनाधिपत्यम् आघुष्यन्ते-मोदी
नवदेहली>जनाः न तु वैकारिकवि षयाणां कृते राष्ट्रविकासार्थं अचिन्वनिति प्रधानमन्त्री नरेन्द्रमोदी। उत्तरप्रदेशस्य उत्तराखण्डस्य च उज्वलविजयात्परं दिल्यां दलास्थाने भाषमाणः आसीत् सः।
प्रधानमन्त्रिणः भाषणस्य प्रसक्तः अंशाः।
* जनाधिपत्यं तथा तस्य जनैः सह दृढं बन्धं निर्मातुं मार्गं भवति चयनम्।
* पूर्वं राष्ट्रविकासः अस्माकं लक्ष्यमिति वक्तुं दलाः विमुखाः आसन्।किन्तु वयं तमेव प्रधानतया स्वीचकार।
*अद्य अहं एकं नूतनं राष्ट्रं पश्यामि।युवजनानां प्रियतरं राष्ट्रम्।नवीनस्य भारतस्य निर्माणम् पश्यामि।
* विजयस्य पृष्टतः बहूनि कारणानि स्युः।किन्तु एतादृशः उज्वलविजयः जनाधिपत्यस्य चिह्नमेव।
* नवभारते स्वपद्भ्यां स्थातुं दरिद्राः अपि इच्छन्ति। तदर्थं वयमपि बद्धश्रद्धाः भवेम।
*एतादृशविजयदानेन भा जा पा विनयान्वितः सञ्जातः। एतत् जनसेवायै अवसरः भवति।
* दरिद्राणामपि अध्येतुं आजीविकां कर्तुं अवसरः स्यात्।तदा एव भारतस्य विकासः।मध्यवर्गाणां आर्थिकभारः लघूकरणीयः।
*भारते सर्वदा चयनेषु भा जा पायाः विजयप्रतिशतं वर्धमानं अस्ति। तस्य विजयस्थपतयः भवन्ति दलाध्यक्षः अमित्षा राष्ट्रीयदलनेतारः,तथा राज्यस्तरीयनेतारः।
*बृहत्तरं जनाधिपत्यदलं भवति भा जा पा।विजयं बृहत्तरं न तस्य मान्यरूपेण संरक्षणं बृहत्कार्यम्।
*चयनस्स गणितेषु न विश्वसिमि।मम लक्ष्यं न तु २०१९ परन्तु २०२२ एव।भारत स्वातन्त्रस्य पञ्चसप्तति तमः भवति २०२२.
* भारतस्य परिवर्तनाय अस्माकं सकाशे पञ्च संवत्सराणि सन्ति।
*दरिद्राणां शक्तिः तथा मध्यवर्गाणां इच्छा च भारतं ऊर्ध्वं  नयति।
*भा जा पायां समर्पितं विश्वासं वृथा न भवति इति पञ्चराज्यान् वदामः।
*सामान्यजनान् दत्ताः वाण्यः चयिताः सर्वे कार्यान्वयिष्यन्ति।
*किमर्थं एवं कष्टतां सोढ्वा कार्यं करोमि इति जनाः पृच्छन्ति।इतः परं अभिनन्दनं किमस्ति।
* त्रीणि कार्याणि मया उक्तम्।वयं नवीनाः,परिचयरहिताः,स्खलितानि स्युः।परन्तु दरुद्देश्येन कदापि न प्रवर्तयामः।कष्टताम् अनुभूयैव प्रवर्तयामः।
*अस्माभिः निर्मितेषु सर्वकारेषु सर्वेषां कृते, अनुकूलानां प्रतिकूलानां च कृते शासनं कुर्मः।विवेचनं प्रदर्शयितुं अस्माकं अधिकारः नास्ति।
* सर्वकारः सर्वेषाम् अस्ति।दरिद्राणां कृते वयं प्रयत्नं कुर्मः।नवभारतनिर्माणाय प्रयत्नं कुर्मः। मोदी व्यक्तीचकार।
 योगानन्तरं द्वयोः अपि राज्ययोः मुख्यसचिवान् निर्णेतुं अनुबन्धयोगः प्रारभत।