OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 4, 2017

चतुरधिकशतम् उपग्रहविक्षेपणम् अशनिपातः इव - अमेरिक्का ।
वाषिङ्टण् >एकस्यामेव विक्षेपिण्याम्   चतुरधिकशतम् उपग्रहाः। भारतस्य अपूर्वताफलप्राप्तिः  अस्माकं वज्रताडनमिव अनुभूयत इति अमेरिक्कायाः गूढान्वेषणविभागानां नियुक्ताध्यक्षः डान् कोट्स् इत्याख्यः उक्तवान्।
    विविधोद्देश्याः लघुशरीरिणः उपग्रहाः स्युः। परन्तु एकेनैव विक्षेपणेन एतावत्संख्यकाः उपग्रहाः भ्रमणपथमानीताः इति न सरलगणनीम् । सः अद्भुतं प्रदर्शितवान्।  व्ययं यावच्छक्यं न्यूनीकृत्य भारतेन मङ्गलयाने विक्षेपिते यू एस् माध्यमाः भारतम् कार्टूण् द्वारा उपहसितवन्तः आसन्। इदानीम् अमेरिक्कायाः सहिता षट् विदेशराष्टाणां एकोत्तरशतम् उपग्रहाः एव एकेनैव विक्षेपिण्या विक्षिप्ताः। अमेरिक्कन् माध्यमेभ्यः भारतेन प्रवृत्तिरूपेण दत्ता मधुरप्रतिकृतिः।