OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 13, 2017

गोवायां परीक्करः मुख्यमन्त्री, मणिप्पूरे अपि भाजपा भविष्यति। 
नवदिल्ली > त्रिशङ्कुस्वर्गे वर्तिते गोवाराज्ये केन्द्रक्षामन्त्री भाजपा नेता च मनोहरपरीक्करः मुख्यमन्त्री भविष्यति। गोवा राजनैतिकमण्डले स्वस्य स्वीकार्यतायाः प्रभावस्य आधारे स्वतन्त्रसामाजिकानां लघुदलानां च सहयोगं प्राप्तवान् परीक्करः सर्वकाररूपवत्करणस्य अधिकारवादेन राज्यपालं मृदुल सिंहम् अमिलत्। ४० अङ्गयुक्तविधानसभायां भाजपादलाय २२ सामाजिकानां सहयोगः प्रतीक्ष्यते। मुख्यमन्त्री भवितुं पराक्करः देशस्य रक्षामन्त्रिपदं त्यक्ष्यति।
    मणिप्पूरे अपि भाजपादलेन मन्त्रिसभां रूपवत्कर्तुं प्रयत्नः आरब्धः। ६०अङ्गविधानसभायां  दलाय २१ स्थानानि सन्ति। नागा पीप्पिल् पार्टी , लोक जनशक्ति पार्टी च भाजपायै सहयोगं प्रख्यापितवन्तौ।  किन्तु मणिप्पुरविधानसभायां अङ्गसंख्यायां बृहत्तमेन कोण्ग्रस्दलेनापि मन्त्रिसभारूपवत्करणयत्नः आरब्धः अस्ति। तत्र कोण्ग्रस् दलाय २८ सामाजिकाः सन्ति। केवलभूरिपक्षाय अङ्गत्रयस्य न्यूनता। राज्यस्य कोण्ग्रस्दलस्य शोधनासमित्यध्यक्षस्य रमेश् चेन्नित्तलावर्यस्य नेतृत्वे प्रादेशिकदलानां सहयोगाय चर्चा आरब्धाः।

साम्पत्तिकभारः न्यूनीक्रियते  इति  नरेन्द्रमोदिः
उत्तरप्रदेशजनविधिः भारताय नूतनदिशाबोधं प्रददाति इति प्रधानमन्त्रिणा सूचितम् । तमे वर्षे नवीनभारतं भविष्यति । तस्य आधारशिला जनविधिना स्थापिता इति च तेन योजितम् ।सामान्यजनानां  साम्पत्तिकभारसम्मर्दानां लघूकरणमेव सर्वकाराणाम् अनन्तरयोजना इति अनेन उद्घोषितम् ।