OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 15, 2017

पठान् कोट् व्योमसेनाक्षेत्रे जाग्रता निर्देशः- सूक्ष्मनिरीक्षणं प्रचलति।
पठान्कोट्ट् > गतसंवत्सरे भीकराक्रमणजाते पञ्जाबराज्यस्य पठान्कोट् व्योमसेनाक्षेत्रे अतीव जाग्रता निर्देशः। अज्ञातस्य एकस्य सान्निध्यमस्तीति रहस्यान्वेषणविभागस्य निर्देशानुगुणमेव निरीक्षणम्। पञ्जाब आरक्षकाः, सेना,व्योमसेना,हिमाचल प्रदेश आरक्षकाः च मिलित्वैव नीरीक्षणं कुर्वन्ति। पञ्चशताधिकाः कर्मकारिणः निरीक्षणेस्मिन् भागभाजः भवन्तीति पठान् कोट् आरक्षिमेधाविना उक्तम्। लघुविमानेन सहित आधुनिक उपाधीनुपयुज्यैव निरीक्षणम् प्रचलति। पठान्कोट् व्योमसेनाक्षेत्रं ,परितः ग्रामाः,कर्मकारिणां आवासस्थानानि इत्यादि स्थानेषु विशेषनिरीक्षणं चलति।
गतसंवत्सरे जनवरि १ ,२ दिनयोः आसीत् पठान्कोट् व्योमसेनाक्षेत्रे भीकराणां आक्रमणम् अभवत्। आक्रमणे तस्मिन् सप्त सुरक्षा कर्मकराः हताः । चत्वारि भीकराः मारिताः च।

 बीजे पी विजयः गङ्गाशुचीकरणपद्धत्याः वेगतावर्धकः भवेत् ।
 नवदिल्ली  -  उत्तरप्रदेशे उत्तराखण्डे च बी जे पिना प्राप्तविजयः गङ्गाशुचीकरणपद्धत्याः  नवजीवनप्रदायकः भवेत् । गङ्गा प्रधानतया पञ्चराज्येषु प्रवहति।तत्र उत्तरप्रदेशः , उत्तराखण्डः, झारखण्डः एतेषु राज्येषु बी जे पी एव शास्ति ।मोदिनः स्वप्नपद्धत्याः नमामि गङ्गायाः पूर्तीकरणाय अनुकूलवातावरणं प्राप्तमस्ति । 2015 मई मासे मोदिसर्वकारैः पद्धत्याः प्रारम्भः कृतः ।पञ्चवत्सरपद्धत्याः कृते 20000 कोटि रूप्यकाणि सम्भावितानि । गङ्गायाः उद्भवस्थानस्य उत्तराखण्डस्य प्रत्येकप्राधान्यमस्ति । एकस्य दलस्य प्रवाहभूमिषु शासनकालः पद्धतिनिर्वहणवेगतां वर्धयेत्।