OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 8, 2017

छात्रेषु उत्तमव्यक्तित्वनिर्माणः एव अध्यापकानां कर्तव्यः - मद्रास् उच्चन्यायालयः।
चेन्नै > सहाध्यापकान् प्रतिरोद्धुं  व्याज पीडनारोपेन याचिकां दत्तवती विद्यालयस्य प्रथमाध्यापिका । घटेनेयं रामनाथपुरं सर्वकारीयविद्यालये सञ्जाता। अध्यापिकया कृतं नीचकर्मं कदापि न सम्भव्यमासीत् इति उच्चन्यायालयेन निगदितम्। प्रधान अध्यापिकायाः अध्यापनदोषान् अधिकृत्य संक्षोपिताः त्रयः शिक्षकाः इत्यस्मात् तान् प्रति विप्रतिपत्ति-कारणात् एव इयम् अध्यापिका एतादृशं नीचप्रवृत्यर्थम् उद्यता । छात्रेषु उत्तमव्यक्त्व निर्माणः अध्यापकानां धर्म एवI तस्मिन् सन्दर्भे दुष्कर्माय एका छात्रा अनाया प्रेरितम् इत्यस्मात् २५०० चतुरश्रपादमितां भूमिं करुवेल नाम दुष्टसस्यस्य समूलनाशः करणीयः इति दण्डः न्यायाधिपेन एस् वैद्यनाथेन प्रख्यापितः। करुवेल सस्यस्य व्यापनेन जल दौर्लभ्यं भविष्यतीति विज्ञाः वदन्ति।

एस् एस् एल् सि , एछ् एस् एस् परीक्षाभ्याम् अद्य शुभारम्भः।
कोच्ची>केरलीयछात्राणां शैक्षिकमण्डले सुप्रधानं परीक्षाद्वयम् अद्य समारभते। SSLC नामिका  दशमीकक्ष्यायाः संवत्सरीयपरीक्षा तथा उच्चतरस्तरीया Plus 2 परीक्षा च मार्च् अष्टमदिनाङ्कादारभ्य प्रचलति। plus1परीक्षा अपि अद्यैव आरभते।
       SSLC परीक्षायै ४,५५,९०६ छात्राः Plus2  परीक्षार्थं ४,४२,४३४ छात्राश्च भवन्ति। दशमीकक्ष्यापरीक्षा मार्च् २७तमे समाप्यते। अस्याः मूल्यनिर्णयः एप्रिल् तृतीयदिनाङ्कादारभ्य एकविंशति तम दिनाङ्कपर्यन्तं भविष्यति।

सि बी एस् इ छात्राणां कृते Mobile App
नव दिल्ली > केन्दीयमाध्यमिकशिक्षाबोर्डद्वारा परीक्षाकेनद्राण्यन्वेष्टुं छात्राणां साहायतार्थं Mobile App इति दूरभाषचरिष्णुतन्त्रमेकं विनिर्मितमस्ति, अनेन मोबाइल-एप्प्-माध्यमेन छात्राः परीक्षाकेन्द्राणामन्वेषणकर्तुं पारयिष्यन्ति | ध्यातव्यमिदं यत् बोर्ड-परीक्षायाा श्वो  प्ररब्धा  भविता | अस्यां परीक्षायां १०th १२th कक्षयो: छात्राः सम्मिलिताः भविष्यन्ति |