OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 14, 2017

आंगलशासनावसरे सार्धत्रिकोटि भारतीयाः मारिताः- शशितरूरः।
नवदेहली-आंगलशासनं भारतराष्ट्रं समूलं अविध्वंसन्निति शशि तरूरः ।तेषां किरातशासनावसरे सार्धत्रिकोटि जनाः मारिताः इति सः अवदत्।कोल्कत्ता नगरे स्थापितः विक्टेरिया स्मारकं आंगलशासनस्य भीकरं मुखं प्रकटीकुर्वन् प्रदर्शकरूपेण परिवर्तनीयम्।
  द्वि शताब्धात् पूर्वं विश्वस्य सम्पन्नतमं राष्ट्रमासीत् भारतम्।किन्तु सर्वं नशीकृत्य ते भारतात् अगच्छन्।सः अयोजयत्।

गोवायां मुख्यमन्त्रिपदस्य गोपनीयतायाः शपथग्रहणम् अद्य भविष्यति 
पनाजी > भा ज पा दलस्य वरिष्ठो नेता मनोहरपर्रीकरः अद्य गोवायाः  मुख्यमंत्री पदस्य गोपनीयतायाः शपथवचनं स्वीकरिष्यति । अस्माकं वार्ताहरेण विज्ञापितं यतसौ अद्य सायं गोवायाः राजधान्यां पणजीनगर्यां पदगोपनीयतायाः शपथवचनम् अंगीकरिष्यति ।
आईआईटी इत्यस्मिन्  स्‍नातकः  मनोहरपर्रीकरः मुख्‍यमंत्रित्वेन पुनरेकवारं गोवायाः  प्रगतेः प्रशासनस्य च दायित्वं निर्वक्ष्यति ( निभालयिष्यति )। भाजपादलस्य विधायकैः समर्थनप्रदातृभिश्च पर्रीकरस्य  प्रशासनानुभवं कौशलतं च निध्याय राज्यस्य मुख्यमन्त्रिपदाय  तस्य नेतृत्‍वम् अभियाचितम् , अनेनैव कारणेन भाजपादले विषयेस्मिन् साहमत्यं सञ्जातम् । गोवामनत्रिमण्डले द्वादशमन्त्रिणः भवितुं शक्यन्ते। परं नूतनमन्त्रिमण्डलस्य संरचनायाः स्थितिः स्पष्‍टा नैव विद्यते ।