OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 11, 2017

वोट्टिग् यन्त्रे कृत्रिमत्वं कर्तुं न शक्यते- निर्वाचनायोगः।
नवदेहली> तन्त्राधिगम वोट्टिग् यन्त्रे कृत्रिमत्वं कर्तुम् अवसरः नास्तीति निर्वाचनायोगः। यन्त्र निर्मातृभिरपि तेषु कृत्रिमत्वं कर्तुम् न शक्यते इति आयोगेन उद्घोषितम्। २००६ संवत्सरे निर्मितेषु यन्त्रेषु तथा तदनन्तरं निर्मितेषु यन्त्रेषु च कृत्रिमत्वं कर्तुम् न शक्यते। यतः तेषु नूतन अभियान्त्रिकविद्यानाम् उपयोगः अकुर्वन् । निर्वाचकायोगस्य यन्त्राणि स्वतन्तन्त्रतया प्रवर्तते।एतेषां प्रवर्तनाय अन्तर्जालस्य आवश्यकता नास्ति। अतः हाक्किग् कर्तुम् अवसरः नास्ति।२००६ आरभ्य विभिन्नेषु राज्येषु वोट्टिग् यन्त्राणां निर्माणं भवन्ति। इलक्टेरोणिक् कोर्परेषन् आफ् इण्डिया तथा भारत इलक्टेरोणिक् लिमिटट् च यन्त्राणां निर्माणं कुरुतः। प्रत्येके क्षेत्रे के के निर्वाचने मत्सरं कुर्वन्तीति निर्मातारः न जानन्ति। अतः तत्रापि कृत्रिमत्वं कर्तुम् न शक्यते।

चयनवेलायां प्रदत्तानि वाग्दत्तानि निरर्थकानि जातानि-मुख्यन्यायाधिपः।
नवदेहली> दलनेतारः चयनवेलायां प्रदत्तानि वा ग्दत्तानि निरर्थकानि तथा प्रकटनपत्राणि सामान्यानि जातानि इति मुख्यन्यायाधिपः जे एस् खेहारः। चयनसमस्यानामधिकृत्य आयोजितायां संगोष्ठ्यां भाषयन्नासीत् सः। संगोष्ठ्यां राष्ट्रपतः प्रणाब मुखर्जी महोदयः अपि सन्निहितः आसीत्। २०१४ तमस्य चयने दलनेतॄणां वाग्दत्तेषु पार्श्ववत्कृतानाम् आवश्यकताः न कार्यान्विताः इति सः अयोजयत्।


केरळराज्ये मतृभाषा शासनभाषा भविष्यति। 
अनन्तपुरी > मेय् मासस्य प्रथमदिनादारभ्य मलयाळभाषा केरळराज्यस्य शासनभाषा भविष्यति। इयमधिकृत्य मुख्यमन्त्री पिणरायि विजयः विज्ञापितवान्। सचिवालयेन सह सर्वकारस्य अर्धसर्वकार - सार्वजनीन- स्वयंशासन-सहकारी संस्थासु च मलयाळम् औद्योगिकीभाषा भविष्यति । अस्मासु संस्थासु क्रियमाणे विज्ञप्तिपत्राणि, लेखाः च मातृभाषायां भवतु इति मुख्यमन्त्रिणा प्रोक्तम्।

आधारसंख्‍याप्रणालीतन्त्रं सुरक्षितं च वर्तते - प्रशासनम्
 नवदिल्ली> प्रशासनेन प्रतिपादितं यत् आधारसंख्‍याप्रणालीतन्त्रं  सर्वथापुष्‍टं सुरक्षितं च वर्तते, अनेन सम्बद्धविवरणान्यपि पूर्णतया संरक्षितानि सन्ति। राज्‍यसभायाम् आधारसंख्‍याविषये संक्षिप्‍तचर्चायाः प्रत्युत्तरे सूचनाप्रौद्योगिकी अथ च विधिमंत्रिणा रविशंकरप्रसादेनोक्तं यत् आधारपत्रसम्बद्धविधौ बायोमीट्रिक इति शरीरस्य रचनाधारित-विवरणस्य निजतां संरक्षितुं सुदृढप्रावधानानि विद्यन्ते, सममेव उक्तं यत्  आधारपत्रस्य विवरणानां यदि दुरूपयोगः  भविष्यति तदा विध्यनुसारि दोषिभ्यः वर्षत्रयात्मकं कारदण्डं भवितुमहर्ति

कण्णूरु विमानपत्तनम् - धावनरथ्या (रण् वे) सिद्धा - इत:परम् अलड्कारा:।।
कण्णूरु> विशालताया: आधुनिकसौकर्याणाञ्च कार्ये आराष्ट्रे एव प्रथमस्थानीयस्य कण्णूरु विमानपत्तनस्य निर्माणप्रवृत्ति: अन्तिमघट्टे । नवमविभागस्थं ( काटगरी ९) विमानपत्तनमेव कण्णूरे सिद्धं जायमानमस्ति।
३०५० मीटर् मिताया: धावनरथ्याया: तथा विमानपत्तनस्य सक्रियभागस्य निर्माणप्रवृत्ति: च  ९१%पूर्तीकृता। टेर्मिनल् भवनस्य तथा  बाह्यभागस्यापि निर्माणं ८२% पूर्तीकृतम् शिष्टा: निर्माणप्रवृत्ती: मई ३१आभ्यन्तरे एव पूर्तीकरिष्यन्ति ।सेप्टम्बर्मासे  श्रावणोत्सववेलायम् एव  विमानयात्रा आरम्भणीया इति लक्ष्येन  निर्माणप्रक्रिया: त्वरितगत्या अग्रे गम्यमाना: सन्ति।

मार्गमध्ये सहसा अगाधगर्तं प्रादुर्भवम्।
चेन्नै>अण्णाशालै मार्गे अप्रतीक्षितगर्तं प्रादुर्भवम् । धावत् एकं सर्वकारीयलोकयानं कार् यानञ्च अकस्मात् गर्ते पतितम् । मार्गमध्ये एव अकस्मात् गर्तप्रादुर्भाव: ।समानदिशि  गम्यमानवाहनानि एव गर्ते पतितानि ।लोकयानयात्रिका:  ३५ जना:नि:सारक्षतै: अद्भुतरीत्या रक्षां प्राप्ता:।