OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 27, 2017

प्रफुल्ल समन्तरा "हरितनोबेल्" पुरस्कारेण समादृतः। 
सान्फ्रान्सिस्को >हरित नोबेल् इत्याख्यायमानः गोल्ड् मान् परिस्थिति पुरस्कारः ओडीषा राज्यस्य परिस्थितिप्रवर्तकाय प्रफुल्लसामन्तरवर्याय लभते। ओडीषायां डोम्ग्रिय कोन्ध् नामकस्य गोत्रवर्गस्य भूमिं संस्कृतिञ्च संरक्षितुम् अनेन कृतम् आन्दोलनमेव एनं पुरस्कारार्हमकरोत्।
     एनं पुरस्कारं प्राप्यमाणः षष्ठः भारतीयः भवति प्रफुल्लः। ओडीषाराज्ये नियांग् गिरिषु खननं कर्तुं वेदान्त रिसोर्स् नामिकायाः आगोलसंस्थायाः उद्यमं निरोद्धुं अतिशक्तम् आन्दोलनं कृतवान् प्रफुल्लवर्यः।