OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 8, 2017

६४ तम राष्ट्रिय चलनचित्र पुरस्काराः प्रख्यापिताः
नवदेहली>मिन्नामिनुड् इति मलयालचलनचित्रस्य अभिनयाय सुरभी उत्तम अभिनेत्र्याः पुरस्कारम् प्राप। रुस्तम् इति चलनचित्रस्य अभिनयाय अक्षय् कुमारः उत्तम नटस्य पुरस्कारं प्राप। मुन्तिरिवल्लिकल् तलिर्कुम्बोल्,जनता गारेज्,पुलिमुरुकन् इत्यादि चलनचित्राणाम् अभिनयाय मोहन्लालः विधिकर्तॄणां विशिष्टं परामृष्टं प्राप। महेषिण्टे प्रतिकारं उत्तम चलनचित्रत्वेन चयितम्।
उत्तम शब्दालंकारः - जयदेवन् चक्काडत्त्(काड् पूक्कुन्न नेरम्)
उत्तम पटकथा- श्यां पुष्करः(महेषिण्टे प्रतिकारं)
उत्तम ताडननिर्देशः- पीट्टर गेयिन्(पुलिमुरुकन्)
उत्तम बालकेगृहस्य नटःआदिष् प्रवीणः (कुञ्चुदैवम्)
अन्याः राष्ट्रीय पुरस्काराः।
उत्तम चलनचित्रम्- कासव्(मराठी)
उत्तम निर्देशकः-राजेष् मपुस्तर्(चित्रं वेण्डिलेट्टर्)
जनप्रीति चलनचित्रम्- शतमानं भवति(तेलुग्)
उत्तम सह अभिनेत्री-सैरा वासिम् (दंगल्- हिन्दी)
उत्तम सह नटः- मनोज् जोषि।
विधिकतॄणां विशिष्ट पुरस्कारं - आदिल् हुसैन्(मुक्ति भवन्)