OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 18, 2017


अन्ताराष्ट्रन्यायालयस्य हस्तक्षेपः न अङ्गीक्रियते- न्यायालयादेशं तृणवत्कृत्य पाकिस्थानः
इस्लामाबाद्> कुलभूषण-जादवस्य मृत्युदण्डः अन्तिम न्यायादेशस्य निर्णयपर्यन्तम् अन्ताराष्ट्र नीतिन्यायालयेन निरस्तः। किन्तु न्यायालयस्य आदेशः पाकिस्था नेन तृणवत्कृतम्I राष्ट्रिय सुरक्षाविषयेषु राष्ट्रान्तर न्यायालयस्य निर्णयः नोऽङ्गीकियते इति पाकिस्थानस्य विदेशकार्यमन्त्रालयेन व्यक्तीकृतम्।  कुलभूषणस्य मृत्युदण्डः न्यायालयेन निवारिते क्षणे आसीत् पाकिस्थानस्य अभिमत प्रकाशनम्।
 भारतस्य चारः इति आरोप्य पाकिस्थानस्य सैनिकन्यायालयेन कुलभूषणः मृत्युदण्डः प्रापितः।  पाकिस्थानस्य स्वतन्त्र न्यायालये पुनर्वादः करणीयः इति च राष्ट्रान्तर-न्यायालयेन निर्दिष्टः।