OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 2, 2017

जनप्रतिनिधयः जनैः सह अवतीर्णवन्तः। प्रतिषेधसमरे भागं स्वीकृतवन्तः।
कोच्ची> ओपरेषन् पालरुवी नाम संग्राम: आसीत् अयम् । केरलेषु नूतनतया धाव्यमानं पालरुवी नाम रेल्यानं रेल् निस्थानेषु स्थगयितुमेव इदम् आन्दोलनम्। नियमसभा सामाजिकाः प्रादेशिक सर्वकारस्य शासन समित्यध्यक्षाः - सभाङ्गाश्च आन्दोलने यात्रिकैः सह भागं स्वीकृतवन्तः। चालक्कुटि मण्डलस्य नियम-सभा सामाजिकः बी डि देवसि प्रतिषेध-समरस्य उद्घाटनम् अकरोत् कोटुङ्ङ्ल्लूर् मण्डलस्य सामाजिकः वि आर् सुनिल् कुमारः मुख्यभाषणम् अकरोत्।
पुनलूरुदेशतः पालक्काट् पर्यन्तं प्रतिदिनं गच्छति यानम्। किन्तु प्रधानेषु रेल् निस्थानेषु न स्थगति। इडप्पल्लि कोरट्टि इरिङ्ङालक्कुटा नेल्लायी पुतुक्काट् वटक्काञ्चेरि नामकेषु रयिल् निस्थानेषु यानस्य स्थगनाय एव इदं जनकीय आन्दोलनम्। समर भटाः श्यामवर्णयुक्तेन वस्त्रखण्डेन वदनं पिधाय प्रतिषेधं प्राकाशयन् । विविधेषु रेल् निस्थानेषु बहवः जनाः भागभाजः अभवन्।