OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 7, 2017

नीट् परीक्षा अद्य प्रचलति।
अनन्तपुरी>वैद्यक दन्तशास्त्र प्रवेशनार्थं क्रियमाणा अखिलभारतीयप्रवेशनपरीक्षा [नीट्] अद्य प्रचाल्यते। राष्ट्रस्य १०३ नगरेषु २२०० परीक्षाकेन्द्राणि वर्तन्ते। केरले अनन्तपुरी , कोच्ची , कोष़िक्कोट् , कण्णूर् , तृश्शिवपेरूर् इत्येतेषु नगरेषु परीक्षाकेन्द्राणि सन्ति। 
   अस्मात् संवत्सरादारभ्य आराष्ट्रं  वैद्यक दन्तीय कलालयेषु प्रवेशनार्थं नीट् नामिका एकीकृतप्रवेशनपरीक्षा अवश्या अस्ति।