OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 30, 2017

ऐ सि एस् ई दशम - द्वादश कक्ष्यापरीक्षाफलानि प्रसिद्धीकृतानि। 
नवदिल्ली >ऐ सि एस् ई संस्थायाः दशमकक्ष्यायाः तथा द्वादशकक्ष्यायाः च परीक्षाफलानि प्रसिद्धीकृतानि। बालिकानाम् अग्रगामित्वमेव प्रकाशितमस्ति।
      द्वादशकक्ष्यायां प्रतिशतं ९६.४७ छात्राः विजयीभूताः।  कोल्कोत्ता स्वदेशिनी अनन्या मैय्त्ती प्रतिशतं ९९.५ अङ्कैः प्रथमस्थानं प्राप्तवती। लख्नौ स्वदेशीया आयुषी द्वितीयस्थानं प्राप्तवती [प्रतिशतं९९.२५]। कोल्क्कत्तीयः आनन्दः तृतीयस्थानं प्राप्तवान् [प्रतिशतं ९९]।
     दशमकक्ष्यायां प्रतिशतं ९८.५३ छात्राः विजयपदं प्राप्तवन्तः। सप्तदशलक्षाधिकाः छात्राः परीक्षाम् उपचरन्ति स्म।