OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 21, 2017

वर्णाभः ऊट्टि पुष्पोत्सवः प्रारब्धः। 
ऊट्टी>दक्षिणभारतस्य सुप्रसिद्धे ऊट्टी विनोदसञ्चारकेन्द्रे अस्य संवत्सरस्य पुष्पमेला समारब्धा। सम्पूर्णं सदः साक्षीकृत्य मुख्यमन्त्री एडप्पाटी के .पळनिसामी वनसपतिसस्योद्याने   प्रचाल्यमानामिमां मेलामुद्घाटनं कृतवान्।
        लक्षत्रयाधिकैः विविधैः सूनैः समृद्धे बोट्टाणिक्कल् गार्डन् मध्ये लक्षाधिकैः कुसुमैः विरचितं पल्लवराजशासनकालीनः महाबलिपुरं शिल्प एव अस्य कुसुमोत्सवस्य उत्कृष्टमाकर्षणम्। त्रिशत्पादपरिमितम् उन्नतः भवत्ययं शिल्पः। त्रिसहस्रं पुष्पैः विरचितः चातकः , बहुवर्णकुसुमैः विकसिताः मयूराः , रङ्गोली इत्यादयः सन्दर्शकान् आकर्षन्ति।