OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 5, 2017

 सीमायां पुनरपि पाकिस्थानस्य प्रकोपनम्;  शक्तियुक्तम् प्रतिरुद्ध्य भारतसैन्यम्
            श्रीनगरम्> जम्मु - काश्मीरस्य सीमायाम् अतिशक्तगोलिकास्त्रप्रयोगै: पुनरपि पाकिस्थानपक्षत: प्रकोपनम् । पूञ्च् मण्डलस्य मेन्दरमेखलायामेव पाक् मेखलासैनिका: अतितीव्रगोलिकास्त्रप्रयोगं कृतवन्त: । भारतम् च अतिशक्तम् प्रत्युत्तरम् अदात् । मेखलायाम् पाकिस्थानेन मध्ये मध्ये गोल्यस्त्रप्रयोग: क्रियमाण: वर्तते । सैनिकानाम् मृतदेहा: विकृतं कृता: पाकिस्थानेन । पाकिस्थानस्य  अमुं आचरणम् प्रति भारतेन प्रत्याक्रमणसूचना दत्ता आसीत् । तन्मध्ये एव अनस्यूतं गोल्यस्त्रप्रयोगलङ्घननियमम् उल्लङ्घ्य पाकिस्थानेन प्रकोपनम् अनुवर्तते। प्रात: २.३० (  सार्ध द्विवादने  ) आरब्धं गोल्यस्त्रवर्षम् घण्टात्रयं यावत् अनुवर्तितम्।   द्वौ भारतसैनिकौ निष्ठुरं  हत्वा मृतदेहौ प्रति अनादरम् आचरितम् पाकिस्थानेन इत्यत: अतिशक्तप्रतिरोधाय तथा प्रत्याक्रमणायापि केन्द्रसर्वकारै: सैन्याय सम्पूर्णस्वातन्त्र्यं दत्तम् ।


सैनिकयो: शिरच्छेदरूपस्य किरातप्रक्रियाम् पाकिस्थानं जाग्रतानिर्देशो दत्त:
नवदिल्ली >सैनिकयो: शिरच्छेदरूपस्य किरातप्रक्रियाम् प्रति उचितरीत्या प्रतिषेध: क्रियते इति असन्दिग्धभाषायाम्  पाकिस्थानं प्रति भारतेन जाग्रतानिर्देशो दत्त:। षण्मासाभ्यन्तरे  तृतीयवारमेव भारतसैनिकानाम् मृतदेहा: विकृतं कृता: पाकिस्थानेन। किन्तु सैनिकानाम् मृतदेहान् अनादृत्य किमपि न कृतवन्त: इति वादमुखम् उन्नीयत्  पाकिस्थानम्  भारतस्य प्रतिकरणं विमृशति च।   तन्मध्ये षोप्पियाने मण्डलन्यायालयाङ्कणवर्तिनं  आरक्षकस्तूपम् अतिक्रम्य आगता: भीकरा: सेनाया: गोलिकायुधान् गृहीत्वा गतवन्त:। रक्षाम् प्राप्तानाम् भीकराणां कृते अन्वेषणम् ऊर्जितम् अनुवर्तते । सन्दर्भेस्मिन् पञ्च आरक्षका:  सेवनरताश्चेदपि एतान् अतिक्रम्य एव भीकरा: गोलिकायुधै:  धाविता: । पञ्च आरक्षकान् अपि  तात्कालिकरीत्या उद्योगात् निष्कासितवन्त: इति अधिकारिण:  आवेदयन् । भूसेनामेधावी  बिपिनरावत:  श्रीनगरं सन्दर्श्य सुरक्षाक्रमीकरणस्य स्थितिं निरीक्षितवान्  । तदनन्तरमेव पाकिस्थानस्य प्रकोपनम् ।।