OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 25, 2017

भारतीय-आयुर्विज्ञान-संस्‍थानस्य स्‍थापनाविषये निर्णयःजातः 
नवदिल्ली> केन्‍द्रीयमन्त्रिमण्डलेन असमराज्यस्य  कामरूपक्षेत्रे नवीन-अखिल-भारतीय-आयुर्विज्ञान-संस्‍थानस्य स्‍थापनाविषये अनुमतिः प्रदत्तास्ति। अस्य स्थापना प्रधानमंत्री स्‍वास्‍थ्‍यसुरक्षायोजनान्तर्गतं भविष्यति । यस्मिन्  एकस्मिन् समये सार्धसप्तशतं रोगिणां चिकित्सायाः व्‍यवस्‍था भविष्यति । सममेव परिसरे चिकित्सा महाविद्यालयस्य स्थापनापि विधास्यते । अस्यां परियोजनायां 1123 को़टिरूप्यकाणां राशेः प्रतिवर्षं व्ययः भविष्यति, परियोजनेयं 2021 तमे वर्षे पूर्णतामेष्यति।