OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 13, 2017

उच्चतमन्यायालये त्रितलाकप्रकरणे वादश्रवणम् 
उच्चतमन्यायालयेन प्रोक्तं यत् त्रितलाकव्यवस्था मुस्लिं समुदाये वैवाहिक सम्बन्धविच्छेदस्य अवाञ्छनीया व्यवस्था वर्तते।  तथापि कतिपयजनाः इमां व्यवस्थां विधिस्वरूपं प्रदास्यन्ति । प्रकरणेस्मिन् द्वितीये दिने अनवरतवादश्रवणेन गतदिने उच्चतमन्यायालयस्य पक्षं दृष्टिपथम् आयातम्। न्यायालयं व्यक्तिगतस्तरे साहाय्यं विदधतेन वरिष्ठाधिवक्त्रा सलमानखुर्शीदेन न्यायपीठं प्रोदीरितं यत् अस्य प्रकरणस्य न्यायिकान्वेषणस्य आवश्यकता न विद्यते सममेवोक्तं यत् निकाहनामा इत्यस्मिन् प्रावधानं वर्तते यत् महिलाः स्वयमेव त्रितलाकम् अपाकर्तुं प्रभवन्ति। न्यायपीठेन सलमानखुर्शीदः समादिष्टः यत् तादृशानां देशानां सूचि प्रस्तूयात् येषु त्रितलाकव्यवस्थायां प्रतिबन्धः विद्यते ।