OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 13, 2017

शतम् किलोमितात्  पलास्तिकात्  पञ्चाशीति:  ( ८५ ) लीटर् मितम्  पेट्रोल्  ( वाहनतैलम् )  ; प्रतीक्षां जनयति सिरियानां  निरीक्षणम् ।
                   युद्धहालाहलानाम्  अभयार्थित्वस्य  च मध्ये स्थित्वा  दुरितं सहमानाया: सिरियाया:  एषा वार्ता आविश्वम् प्रतीक्षां जनयति । न केवलम् भक्षणम् , प्राथमिकसौकर्याणि  ;  किन्तु इन्धनमपि  आवश्यानुसारम्  अलब्धसाहचर्येषु  पलास्तिकमालिन्येभ्य:  इन्धनोत्पादनसमर्थां विद्यां विकासितवन्त: सिरियानिवासिन: केचन कर्मकरा: । रोयिटेर्स् वार्तामाध्यमेन एषा वार्ता  प्रसारिता । सिरियासर्वकारै:  यदा सैनिकसन्नाहनियन्त्रणानि शाक्तीकृतानि  तदा इन्धनमूल्यं  च उपरि कूर्दितम् ।  कृषिकर्मसु  अपेक्षितजलानयनाय समर्थानि यन्त्राणि प्रवर्तयितुं वा इन्धनं क्रेतुमशक्ता अवस्था सञ्जाता । अस्मिन् साहचर्ये एव इन्धनाय कार्यक्षमम् अपरम् मार्गम् अन्वेष्टुं  तै: परिश्रम: आरब्ध: । अबु कसम् नामकेन निर्माणमेखलाकर्मकरेण , पलास्तिकमालिन्यं वर्धितोष्मणि तापीकृत्य प्रत्येकक्रमेण तस्मात् इन्धनं निष्कासयितुं समर्था रीति: विकासीकृता । अन्तर्जालसङ्केतेभ्य:  दृश्यखण्डानि , इतरसाङ्केतिकविद्या: च उपयुज्य तेनायोजितपरीक्षणानामन्ते , पलास्तिकात्  इन्धनम् निर्मातुम् अबु कसम: विजयं प्राप्तवान्  ।।