OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 28, 2017

अधिकाङ्कदानविरोधी  राज्यन्यायालयविधि:  सी  बी  एस्  ई  निरोधपत्रं न दास्यति।
      नवदिल्ली > अधिकाङ्कदानं कुर्यात् इति दिल्लीन्यायालयस्य विधिम् विरुद्ध्य सी बी एस् ई  निरोधपत्रं न दास्यति ।  एतस्य पश्चात्  द्वादशकक्ष्यापरीक्षाफलं झटिति प्रख्यापयेत् ।  अधिकाङ्कदानसम्बद्धानि आशयवैरुद्ध्यानि सन्तीत्यत: फलप्रख्यापने विलम्ब: भवेदिति सूचना वर्तते एव । तथापि अद्य परिक्षाफलं प्रकाश्ययते इति सूचना अस्ति । अधिकाङ्कदानं निरोधयेत् इति निर्णय: परीक्षाया: परमेव आगत:  इति कारणम् प्रदर्श्य  एव अस्मिन् वर्षे दिल्लीराज्यन्यायालयेन  तत् निरोधितम् । परीक्षाफलं निश्चितसमयाभ्यन्तरे एव प्रख्यापयेयु: इति मानवशेषिमन्त्री  प्रकाशजावदेकर: गतदिने निवेदितवान् ॥