OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 6, 2017

जीवति संस्कृतं संस्कृति सम्पन्ना- वेङ्कय्यनायिडु।
नव दिल्ली>संस्कृतभाषायाम्  संपादिता  प्रथमा पुस्तकमाला "स्वच्छ काननस्य कथा, मातामह्या  कथिता" गते गुरुवासरे नवदेहल्यां केंद्रीय-सूचना-प्रसारण-मंत्रिणा श्री वेंकैयानायडू-महोदयेन लोकर्पिता जाता। संस्कृति सम्पन्ना संस्कृतभाषा जीवतिI अतः बहूनि पुस्तकानि संस्कृतभाषायाम् अविर्भवन्ति च इति वेङ्कय्यनायिडु महोदयेन उक्तम्।
भारत-सर्वकारस्य सूचना-प्रसारण-मंत्रालयान्तर्गत-प्रकाशनविभागेन प्रकाश्यमाना दशाधिक- पुस्तकानां मध्ये एषा प्रथमा पुस्तकमाला अस्ति।
हिंदी-भाषायां डॉ. मधु-पन्त-विरचिता "स्वच्छ जंगल की कहानी, दादी की जुबानी" नाम्नी पुस्तकमाला संस्कृते स्वनामधान्येन विख्यात- विदुषा डॉ. बलादेवानंद-सागर-महाभागेन अनूदिता।
एषा पुस्तकमाला प्रकाशनविभागस्य "एक भारत-श्रेष्ठ भारत" शृंखलान्तर्गतं 15-भारतीय- भाषासु अनूदिता। बालसहज-काव्यरूप- पुस्तकेषु एतेषु स्वच्छता-आचारणाय प्रोत्साहनं प्रदीयते।
एतेषां पुस्तकानां गुजराती-भाषिकोsनुवाद: अपि डॉ.बलदेवानन्द-सागरेण विहितोsस्ति ।