OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 18, 2017

संस्कृतं पठित्वा जना: अत्याधुनिका: भवितुम् अर्हन्ति- मुरलीमनोहर जोशी
कानपुरम् >अद्य कानपुरे त्रिदिवसीया प्राविधिक-संस्कृत-शैक्षिक-उपकरण-निर्माण-कार्यशाला आरब्धा । अस्यां देशस्य नाना-भागेभ्य: आगता: सप्तत्यधिका: सहभागिन: प्रशिक्षणं प्राप्नुवन्ति । अवसरेsस्मिन् भाषमाण: सुख्यात: आचार्य: पूर्व-मानव-संसाधन-विकास-मन्त्री श्री मुरलीमनोहर-जोशी अवदत् यत् संस्कृतं पठित्वा जना: अत्याधुनिका: भवितुम् अर्हन्ति । सारस्वतातिथि: डॉ.बलदेवानन्द-सागर: सबलं अवादीत् यत् एतादृश्य: कार्यशाला: देशस्य विभिन्नभागेषु आयोज्य संस्कृतस्य उपयोगित्वं साधनीयम् ।