OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 2, 2017

संस्कृताय शैक्षिकनयं रूपवत्करिष्यति - डो . जे. प्रसादः।
कालटी - केरलेषु संस्कृतशैक्षिकमण्डलं कर्मोत्सुकं कारयितुं संस्कृतशैक्षिकनयं रूपवत्कर्तुम् अपेक्षमाणाः पदक्षेपाः स्वीकरिष्यन्ते इति एस् सि ई आर् टि निदेशकः डो. जे. प्रसादः प्रोक्तवान्।
   "केरलेषु संस्कृतशिक्षा - अभिग्रहः सम्भाव्यता च" इत्यस्याः त्रिदिनसङ्गोष्ठ्याः समापनसम्मेलनम् उद्घाटनं कुर्वन्नासीत् प्रसादवर्यः। डो. जि . गङ्गाधरन् नायर् अध्यक्षपदम् अलङ्कृतवान्। कालटी संस्कृतविश्वविद्यालयस्य उपोपकुलपतिः धर्मराज् अटाट् , एम् एस् मुरलीधरन् पिल्लै , महेष्बाबुः , के. रमादेवियम्मा , एन् विजयमोहनन् पिल्लै इत्येते प्रभाषणं कृतवन्तः।