OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 27, 2017

बाह्याकाशानुसन्धानं च मिलित्वा एकादशसम्मतपत्राणि भारत-पोर्चुगलमध्ये।  
लिसबण:> भारत-पोर्चुगलबन्धं दृढीकृत्य एकादशसम्मतपत्राणि। प्रधानमन्त्री नरेन्द्रमोदी पोर्चुगलप्रधानमन्त्रिणा अन्टोणियो कोस्टेऩ सह मेलनानन्तरमेव सम्मतपत्रेषु द्वावपि हस्ताक्षरं दत्तवन्तौ। बाह्याकाशगवेषणम्, द्वन्द्वकरग्राहनिवारणम्, नानोतन्त्रज्ञानम्, सांस्कारिकविनिमय: एतेषु रङ्गेषु सहकारधारणा कृता। पोर्चुगल- भारतवाणिज्यक्रयविक्रयारम्भसाङ्केतिकस्थानकस्यापि उद्घाटनम् मोदिना निरूढम्। शास्त्रसाङ्केतिकगवेषणेभ्य: चत्वारिंशत् लक्षं यूरोमितं रूप्यकाणां संयुक्तनिधि: च प्राख्यापयताम्।  भीकरविरुद्धप्रवर्तनेषु, वातावरणपठनेषु च सहकर्तुंम्  अपि धारणा कृता। त्रिराष्ट्रसन्दर्शनस्य प्रारम्भं कृत्वा प्रधानमन्त्री नरेन्द्रमोदी पोर्चुगलम् प्राप्तवान्। विमानपत्तने पोर्चुगलविदेशकार्यमन्त्री अगस्टो सान्टोस् सिल्वा तम् स्व्यकरोत्। पोर्चुगलं सन्दर्श्यमान: प्रथमभारतीयप्रधानमन्त्री एव मोदी। पोर्चुगलप्रधानमन्त्रिणा अन्टोणियो कोस्टेन सह मोदी चर्चामकरोत्। अस्मिन् वर्षे जनुवरिमासे कोस्ट: भारतं सन्दृष्टवान्। तदा आविष्कृतधारणापत्राणाम् पुरोगतिरपि ताभ्याम् अवलोकिता। सप्तदशशतके यदा गोवा पोर्चुगलाधीने आसीत् तदा प्रवृत्ते शासनापरपत्रविनिमयानाम् मुद्रितप्रतिकृतिरपि   अधिकारिण: मोदिने अदात्।  पोर्चुगलत: अमरीकाम् प्रति गच्छन् मोदी षड्विंशत्यां वाषिङ्टणे राष्ट्रपतिं ट्रम्पं मेलिष्यति। द्वावपि इदम्प्रथमतया साक्षान्मेलिष्यत:। केषाञ्चन वैयवसायिकसंस्थानाम् सी ई ओ (अधिकारिण:) अपि सन्दर्शनोत्सुक: मोदी। तत: सप्तविंशत्यां स: नेतरलान्डं गमिष्यति। डच्च् प्रधानमन्त्री मार्क् रूट्टेनामकं, राजानं विल्यम् अलक्साण्डरम् राज्ञीं माक्सिमां च सन्दर्श्य चर्चां करिष्यति।