OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 11, 2017

जूलै प्रथमदिनाङ्कत: आयकरप्रत्यर्पणाय  नूतनस्थिरखातासङ्ख्यायै च आधारसमपत्रं निर्बन्धतया आवश्यकम् ।
नवदिल्ली>जूलै प्रथमदिनाङ्कत:  आयकरप्रत्यर्पणाय  आधारसमपत्रं निर्बन्धं कृतम्। स्थिरखातासङ्ख्ययापि  आधारसङ्ख्या बन्धनीया इति सी बी डी टी ( सेन्ट्रल् बोर्ड् ओफ्  डयरक्ट् टाक्सस्  ) ( साक्षात् करविभागस्य केन्द्रफलकेन )  विज्ञापनं कृतम् । स्थिरखातासङ्ख्यायुक्ता:  नूतनतया अपेक्षिताश्च  झटित्येव आधारसङ्ख्याम्   आयकरविभागस्य अधिकारिण:  ज्ञापयेयु: ।   आयकरप्रत्यर्पणाय तथा स्थिरखातासङ्ख्यालब्धये  च निर्बन्धतया आधारसमपत्रमावश्यकम्  इति नियमभेदगति:  न शासनघटनाविरुद्धा , किन्तु आधारसमपत्रस्याभावे  स्थिरखातासङ्ख्या असाधु: भविष्यति इति नियम: भागिकतया निरुद्ध्येदिति  परमोन्नतनीतिपीठस्य विधिन्याय: । केवलम्  आधारसङ्ख्यारहितानाम् कृते दीयमान: भागिकाश्वास: परमोन्नतनीतिपीठस्य विधिन्याय: इति, सम्प्रति  आधारसङ्ख्यारहितानाम्  स्थिरखातासङ्ख्या  असाधुर्न भवेदिति च  सी बी टी डी न्यवेदयत्। परमोन्नतनीतिपीठविधिन्यायम् पठितवन्त: धनकार्यमन्त्रालयस्य  तथा सी बी टी डी मध्ये विद्यमाना: उन्नततलसमितिरेव आधारनिर्बन्धाय निर्णयं स्व्यकुर्वन्। किन्तु स्थिरखातासङ्ख्याया: असाधुत्वे उपयोक्ता यान् कानपि वित्तकोशक्रयविक्रयान् वा कर्तुं नार्हति। आयकरप्रत्यर्पणसञ्चिकाकरणाय  नूतनस्थिरखातासङ्ख्याप्राप्त्यै च जूलै प्रथमदिनाङ्कादारभ्य  आधारसङ्ख्यानिर्बन्धं  कृतवन्त: इति उन्नतायकरविभागोद्योगस्थ: उक्तवान्। आधारसङ्ख्याभावे  स्थिरखातासङ्ख्या असाधु: भविष्यति  इति व्यवस्था प्रवृत्तिपथानयनात्  पूर्वम् भागिकतया निरुद्ध्येदिति  नीतिपीठस्थानां न्यायाधिपानाम् ए के सिक्रि:, अशोकभूषण:  एतेषाम् उत्पीठिकया व्यक्तीकृता।