OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 30, 2017

शिशवः युद्धेषु बलिमृगाः ।
कानिचन चित्राणि अस्माकं हृदयद्रवीकरण समर्थानिएव, सिरियायाम्  आरब्धे आभ्यन्तरयुद्धे  दुःखमयाः वार्ताः, चित्राणि च प्रतिदिनं आगच्छन्ति। युद्धस्य दुरितमखिलं सोढुं शिशवः न प्रभवन्ति। कश्चन राष्ट्रस्य भाविपथं पातयितुम् एवं  शक्यते एवं प्रकारेण। द्वितीये लोकमहायुद्धकाले, वियट्नां राष्ट्रयुद्धकाले रुवाण्डायाः वंशीय हत्यायां अपि च अरब् क्षेत्रे इदानीं जायमाने आभ्यन्तर-संग्रामे शिशवः बहुदुखम् सेढवन्तः। इदानीं पश्चिमेष्यायाः राष्ट्रान्तरतः आगम्यमानानि चित्राणि बालकानां दुरितस्य प्रमाणानि एव।
 (चित्रम् - मेडिट्टरेनियायाः सागरतीरे मृतस्य त्रिवयस्कस्य शरीरम्।)
क्रीडया विनोदेन च वर्तिष्यमाणाः शिशवः युद्धेषु स्वजनानां मृत्युं पश्यन्ति। क्षुधया पीडिताः भूत्वा स्वगृहं राष्ट्रं च परित्यज्य गन्तुं निर्बन्धिताः अभवन्।  इदानीं अभयार्थिरुपेण कालयापनं कर्वन्तः सन्ति। तेषाम् अश्रूणि अपि लोकैः द्रष्ठव्यम्।