OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 27, 2017

जनान् क्लेशघट्टे पातयत: सर्वकारोद्योगस्थान् बन्धितुं  केरळस्य जाग्रताविभागेन पट्टिका सज्जीक्रियते।

  तिरुवनन्तपुरम्>जनानां क्लेशजनकान् सर्वकारोद्योगस्थान् बन्धितुं पट्टिका सज्जीक्रियते जाग्रताविभागेन ( विजिलन्स् )। जनैस्सह साक्षात् व्यवह्रियमाणेषु- आयकरविभाग:, यन्त्रवाहनविभाग:, निरीक्षणस्थानकानि (चेक् पोस्ट्), सामान्यविपणनविभाग:- एतेषु विभागेषु निरीक्षणम् आरभ्यते।  क्लेशकरान् उद्योगस्थान् अधिकृत्य  जाग्रताविभाग: सर्वकारस्य समीपम् आवेदयति। अत्याचारिण: ग्रहीतव्या: इति सर्वकारनिर्देशानुसारमेव जाग्रताविभागस्य निर्णय:। सामान्यजनानां कृते  क्लेशदायकानाम् उत्कोचग्राहकाणा निर्बन्धोपहारग्राहकाणां च पट्टिका जाग्रताविभागेन सज्जीक्रियते। ततोपरि अधिकनिवेदनं यं कार्यालयमधिकृत्य प्राप्नोति तस्य कार्यालयस्य विशदांशान् सङ्गृह्य सर्वकाराय समर्प्यते।  जेकब् तोमस: यदा जाग्रता विभागस्य अधिकारी आसीत् तदा  विविधविभागानाम् अत्याचारान् अधिकृत्य सूचिका सज्जीकृता आसीत्।  एतस्य अनुवर्तनमेव निर्णय:। विविधविभागानाम् अत्याचारान् निर्दिश्य निवेदनप्रलय: एव जाग्रताविभागस्य आस्थाने।  एतदाधारेण कृते अन्वेषणे ग्रामकार्यालयेषु एव अधिकक्रमभङ्ग: लक्षित:। मध्यस्थान् ग्रहीतुम् समग्ररूपरेखां निर्मातुं च मण्डलमेधाविभ्य: जाग्रताविभाग: निर्देशमदात्।  ग्रामकार्यालयेषु, गतागतविभागेषु, निरीक्षणकेन्द्रेषु च गतसप्ताहे प्रवृत्ते शोधनिरीक्षणे जाग्रताविभागेन अनेके क्रमदोषा: लक्षीकृता:।